________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४ सर्गः] धर्मशर्माभ्युदयम् ।
संचार्यमाणा निशि कामिनीभिहागृहं रेजुरमी प्रदीपाः । तेजोगुणद्वेपितया प्रस्तमोभिरान्ध्यं गमिता इवोच्चैः ॥ ३० ॥ दधुर्वधूभिनिशि साभिलाषमुल्लासितप्रांशुशिखाः प्रदीपाः । प्रत्यालयं क्रुध्यदनगमुक्तप्रोत्तप्तनाराचनिकायलीलाम् ॥ ३१ ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ रागात्स्वज्ञापनायोपपतिः किलेन्दुः । पुरंदराशाभिमुखं करागृश्चिक्षेप ताम्बूलनिभां स्वकान्तिम् ॥ ३२ ॥ ऐरावणेन प्रतिदन्तिबुद्ध्या क्षते तमोध्यामलपूर्वशैले। प्राची तटोत्थैरिव धातुचूर्णरिन्दोः कराश्छुरिता रराज ॥ ३३ ॥ उदंशुमत्या कलया हिमांशोः कोदण्डयष्टयार्पितबाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदाबद्वसंधान इवोदयाद्रिः ॥ ३४ ॥ व्यापारितेनेन्द्रककुम्भवान्या हत्वार्धचन्द्रेण तमोलुलायम् । कीलालधारा इव तस्य शोणाः प्रसारिता दिक्षु रुचः क्षणेन ॥ ३५ ॥ अोदितेन्दोः शुकचञ्चुरक्तं वपुः स्तनाभोग इवोदयाद्रौ । प्राच्याः प्रदोषेण समागतायाः क्षतं नखस्येव तदाबभासे ॥ ३६ ॥ इन्दुर्यदन्यासु कलाः क्रमेण तिथिप्वशेषा अपि पौर्णमास्याम् । धत्ते स्म तवाि गुणान्पुरंध्रीप्रेमानुरूपं पुरुषो व्यनक्ति ॥ ३७॥ उद्धर्तुमुद्दामतमिस्रपङ्काव्योमापि कारुण्यनिधिः पिशङ्गः । भूद्धारलीलाकिणकालिकाङ्गः सिन्धोः शशी कूर्म इवोजगाम ॥ ३८ ॥ मुखं निमीलन्नयनारविन्दं कलानिधौ चुम्बति राज्ञि रागात् । गलत्तमोनीलद्कूलबन्धा श्यामाद्रवञ्चन्द्रमाणच्छलेन ॥ ३९ ॥ एकत्र नक्षत्रपतिः स्वशक्त्या निशाचरोऽन्यत्र दुनोति वायुः । निमील्य नेत्राब्जमतः कथंचित्पत्युर्वियोगं नलिनी विषेहे ॥ ४० ॥ लेभे शशी शोणरुचं किरातैयों बाणविद्वेण इवोदयाद्रौ । अग्रेऽवदातद्युतिरङ्गनानां धौतः स हर्षाश्रुजलैरिवासीत् ॥ ४१ ॥
१. शरभिन्नमृग इव.
१३
For Private and Personal Use Only