________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रात्रौ नभश्चत्वरमापतन्तमुद्वेल्लदुल्लोलभुजः पयोधिः । तनूजमिन्दु सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ ४२ ॥ तथाश्चवानेन जगन्महोभिः कृतस्तनीयाञ्शशिनान्धकारः । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरणं प्रपेदे ॥ ४३ ॥ कुमुद्दतीविभ्रमहासकेलिं कर्तुं प्रवृत्ते भृशमोषधीशे । प्रभावभाजां ज्वलति स्म रात्रौ महौषधीनां ततिरीर्ण्ययेव ॥ ४४ ॥ दिवाकेतप्तैः कुमुदैः सुहृत्त्वात्प्रकाश्यमाने हृदये सितांशुः । उत्खाततत्पक्षसरोजमूलो रुषेव रेजे लसमानरश्मिः ॥ ४५ ॥ विलासिनीचित्तकरण्डिकायां जगमात्खिन्न इवाहि सुप्तः । उत्थाप्यते स्म द्रुतमंशुदण्डैः संताड्य चन्द्रेण रतेभुजंगः ॥ ४६ ॥ शशी जगत्ताडनकुण्ठितानां निशानपट्टः स्मरमार्गणानाम् । उत्तेजितांस्तान्यदनेन भूयो व्यापारयामास जगत्सु कामः ॥ ४७ ॥ कर्पूरपूरैरिव चन्दनाढ्यैर्मालाकलापरिव मालतीनाम् । द्यौर्दक्षिणेनेव समं धरिच्या प्रसाधिता चन्द्रमसा कराग्रैः ॥ ४८ ॥ वपुः सुधांशोः स्मरपार्थिवस्य मानातपच्छेदि सितातपत्रम् । अनेन कामास्पदमानिनीनां छाया परा कापि मुग्वे यदासीत् ॥ ४९ ॥ किमप्यहो धाष्टर्यमचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाजः । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ ५० ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुखं प्रियस्य । तन्मानिनीनामुदिते मृगाङ्के मार्गीपलम्भादिव धावति स्म ॥ ११ ॥ तावत्सती स्त्री ध्रुवमन्यपुंसो हस्ताग्रसंस्पर्शसहा न यावत् । स्टष्टा करायैः कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥ १२ ॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्टं प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ ५३ ॥
१. कामः. २. तीक्ष्णीकरणपाषाणः, ३. नायकविशेषेण.
For Private and Personal Use Only