________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४ सर्गः
धर्मशर्माभ्युदयम् । - ९९ जनैरमूल्यस्य कियन्ममेदं हैमं तुलाकोटियुगं निबद्धम् । इत्यम्बुजाक्ष्या नवयावकार्द्व रुषेव रक्तं पदयुग्मनासीत् ॥ ५४ ॥ त्रिनेत्रभालानलदाहविभ्यत्कंदर्पलीलानगरस्य हैमम् । प्राकारमुच्चै घनस्य पार्श्वे बबन्ध काचिद्रशनाछलेन ॥ ५५ ॥ पयोधराणामुदयः प्रसर्पद्वारानुबन्धेन विलासिनीनाम् । विशेषतः कस्य मलीमसास्यो ने दीप्रभावोन्नतिमाततान ॥ ५६ ॥ चन्द्रोदयोज्जृम्भितरागवार्धेलाग्रकल्लोलमिवोल्ललन्तम् । श्वासैः सकम्पं निशि मानिनीनां मेने जनो यावकरक्तमोष्ठम् ॥ १७ ॥ कायस्थ एव स्मर एप कृत्वा दृग्लेखनी कजलमञ्जुलां यः । शृङ्गारसाम्राज्यविभोगपत्रं तारुण्यलक्ष्म्याः सुदृशो लिलेख ॥ १८ ॥ श्लक्ष्णं यदेवावरणाय दधे नितम्बिनीभिनवमुल्लसन्त्या । क्रोधादिवोच्छृङ्खलया तदङ्गकान्त्यात्मनान्तर्निदधे दुकूलम् ॥ १९ ॥ आरोप्य चित्रा वरपत्रवल्लीः श्रीखण्डसारं तिलकं प्रकाश्य । नारङ्ग'नागनिपेवणीया कयापि चक्रे नैवकाननश्रीः ॥ ६० ॥ आदाय नेपथ्यमथोत्सुकोऽयं कान्ताजनः कान्तमतिप्रगल्भाः । मूर्ता इवाज्ञाः स्मरभूमिभर्तुरलङ्घनीयाः प्रजिवाय दूतीः ॥ ६१ ॥ गच्छ त्वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदस्य पार्श्व । ज्ञात्वाशयं ब्रूहि किल प्रसङ्गात्तथा यथास्मिल्लघिमा न मे स्यात् ॥६२॥ यद्वा निवेद्य प्रणयं प्रकाश्य दुःखं निपत्य फ्रेमयोरपि त्वम् । प्रियं तमत्रानय दृति यस्मात्क्षीणो जनः किं न करोत्यकृत्यम् ॥६३॥ नार्थी स्वदोषं यदि वाधिगच्छत्यालि त्वमेवात्र ततः प्रमाणम् । इत्याकुला काचिदनङ्गतापादभिप्रियं संदिदिशे वयस्याम् ॥६४॥(कुलकम्)
दृष्टापराधो दयितः श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तदत्र यत्कृत्यविधौ विदग्धा ति त्वमेवेति जगाद काचित् ॥ ६५ ॥ १. प्रसर्पत-हारानुबन्धेन; प्रसर्पत-धारानुबन्धेन. २. नदीप्रभावोन्नतिम् . दीप्रभावः कामोद्रेकः; नदी-प्रभावोन्नतिम्. ३. नारगनागा विटश्रेष्टाः; (पक्षे) वृक्षविशेषाः. ४. नवका-आननश्रीः; नव-काननश्रीः. ५. पदयो:
For Private and Personal Use Only