________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
निर्मज्ज्य सिन्धौ सवितुर्दिनान्ते थोडुरत्नोद्धरणाय यत्नः । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ १८ ॥ मित्रं क्वचित्कूटनिधिनिधत्ते वसूनि हृत्वेत्युदितापवादः । संध्यामथोदीरितरागरक्तां शस्त्रीमिवान्तर्निदधेऽस्तशैलः ॥ १९ ॥ प्रदोषपञ्चास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौघः । ध्वस्तो नभःप्रौढगजस्य भास्वत्कुम्भोपरश्येन्दुमिपादुदस्तः ॥ २० ॥ अथास्तसंध्यारुधिराणि पातुं विस्तारिताराभरदन्तुरास्यः । वेतालवत्कालकरालमूर्तिः समुजिजृम्भे सहसान्धकारः ॥ २१ ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छत्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैर्निरन्तरं व्यापि नभस्तमोभिः ॥ २२ ॥ अन्यं जलाधारमितः प्रविष्टे कुतोऽपि हंसे सहिते सहायैः । नभःसरोऽच्छेदगरीयसीभिश्छन्नं तमःशैवलमञ्जरीभिः ॥ २३ ॥ अस्तं गते भास्वति जीवितेशे विकीर्णकेशव तमःसमूहः । ताराश्रुबिन्दुप्रकरैवियोगदुःखादिव द्यौ रुदती ररान ॥ २४ ॥ तेजोनिरस्तद्विजराजजीवे गते जगत्तापिनि तिग्मरश्मौ । तहासहर्म्य तमसा विशुद्ध्ये द्योगामयेनेव विलिम्पति स्म ॥ २५ ॥ नूनं महो ध्वान्तभयादिवान्तश्चित्ते निलीनं परिहृत्य चक्षुः । यच्चेतसैवेक्षणनियंपेक्षमद्राक्षुरुच्चावचमत्र लोकाः ॥ २६ ॥ आज्ञामतिक्रम्य मनोभवस्य यियासतां सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारबन्धाथितमन्धकारैः ।। २७ ।। लब्ध्वा समृद्धि रतये स्वभावान्मलीमसानां मलिना भवन्ति । यत्पांमुला दस्युनिशाचराणामभन्मुदे केवलमन्धकारः ॥ २८ ॥ तथाविधे सूचिमुखाग्रभेद्ये जातेऽन्धकारे वसतिं प्रियस्य । हृत्कक्षलग्नस्मरदाहवह्निविज्ञातमार्गव जगाम काचित् ॥ २९ ॥ १. यथा कश्चिच्छद्मनिचानो मित्रद्रोहो द्रव्यं गृहीत्वा मित्रं घातयति, रक्तालिप्तां कार्यकारिणी छुरिकां च पिदधाति तद्वत्.
For Private and Personal Use Only