________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४ सर्गः ]
धर्मशर्माभ्युदयम् ।
यथा यथा चण्डरुचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्तः । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीष्वरज्यन् ॥ ५ ॥ प्राप्तं पुनः प्रत्यगमोषधीषु न्यासीचकारात्मरुचोऽत्र कश्चित् । शेषा रविः स्थापयितुं दिनान्ते यियासुरस्ताचलमाजगाम ॥ ६ ॥ मूर्भीव लीलावनकुन्तलाये तिष्ठन्भुवो भानुरिहास्तशैले । चूडामणित्वं प्रययौ दिनान्तेऽप्यहो महत्वं महतामचिन्त्यम् ॥ ७ ॥ अस्ताद्रिमारुह्य रविः पयोधौ कैवर्तवत्क्षिप्तकराग्रजालः । आकृष्य चिक्षेप नभस्तटेऽसौ क्रमात्कुलीरं मकरं च मीनम् ॥ ८ ॥ आविर्भवान्तकृपाणयष्ट्या छिन्नेव मूले दिनवलिरुच्चैः । स्वस्तांशुमत्पक्कफला पतन्ती सद्यो जगद्वयाकुलमाततान ॥ ९ ॥ बिम्बे सवितुः पयोधी प्रोत्तपोतभ्रममादधाने | लोलांशुकाष्ठाग्रविलम्बिताहः सांयात्रिकेणाम्बुनि मङ्कुमीषे ॥ १० ॥ भूयो जगद्रूपणमेव कर्तुं तप्तं सुवर्णोज्ज्वलभानुगोलम् । कराग्रसंदेशधृतं पयोधेश्चिक्षेप नोरे विधिहेमकारः ॥ ११ ॥ आवर्तगर्तान्तरसौ पयोधेयधीयत स्यन्दनवाहवेपैः । आकृष्य शूरोऽपि तमःसमूहैरहो दुरन्तो बलिनां विरोधः ॥ १२ ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपामुद्रां ययौ सहाम्भोजवनस्य लक्ष्मीः || १३ || दिशां समानेऽपि वियोगदुःखे पूर्वैव पूर्व यदभूद्विवर्णा । तेनात्मनि प्रेम वेरतुल्यं प्रवासिनोऽनक्षरमाचचक्षे ॥ १४ ॥ कामस्तदानीं मिथुनानि शीघ्रं प्रत्येकमेकः प्रजहार बाणैः । न लक्ष्यशुद्धिर्निविडान्धकारे भविष्यतीत्याहितचेतसेव ॥ १५ ॥ अन्योन्यदत्तं विसखण्डमास्ये रथाङ्गनाम्नोर्युगलं प्रयत्नात् । सायं वियोगाद्दतमुत्पतिष्णोर्जीवस्य वज्जार्गलवद्बभार ॥ १६ ॥ लब्ध्वा पयोमज्जनपूर्वमब्धे रम्यांशुकप्रावरणं दिनान्ते । मित्रेण दूराध्वचरेण मुक्तं वर्त्माम्बरं ध्वान्तमलीमसं तत् ॥ १७ ॥ १. प्रतिपर्वतम् .
For Private and Personal Use Only
९५