________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९४
काव्यमाला |
अभिनवशशिनो भ्रमेण मा भून्मम वदनेन समागमो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ ६६ ॥ मृगमदवन सारसारपङ्कस्तचकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कृशाङ्गी ॥ ६७ ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ ६८ ॥ अभिमुखमभिदह्यमानकृष्णागुरुवनधूमचयच्छलेन तन्व्यः । स्मरपरवंशवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमांसि ॥ ६९ ॥ रतिरमणविलासोल्छासलीलासु लोलाः
किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रविरचितविचित्रोदारशृङ्गारसाराः
सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ ७० ॥ इत्थं वारिविहारकेलिगलित श्रोणीदुकुलाचला वीक्ष्यैताः परयोषितः सुकृतधूर्धर्यो जगद्बान्धवः । तद्दोषोपचयप्रमार्जनविधौ दत्ताशयः सांशुको
staब्धि स्नातुमिवापरं दिनमणिस्तत्कालमेवागमत् ॥ ७१ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्गः । चतुर्दशः सर्गः । स्वं सप्तधा स्यन्दनसप्तिदम्भात्कृत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानुः कृपयेव दातुं प्रस्तावमस्ताचलसंमुखोऽभूत् ॥ १ ॥ अपास्य पूर्वामभिसर्तुकामो गुप्तां दिशं पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखैः पपात पाशैरिव कृष्यमाणः || २ || स्वैराभिसारोत्सव संनिरोधात्क्रोधो राणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्वभूव ॥ ३ ॥ तां पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणीं नीचरतः सिषेवे । स्वसंनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः || ४ || १. रथाश्व व्याजात्. २. वरुणेन.
For Private and Personal Use Only