________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
काव्यमाला।
महाकविश्रीधनपालप्रणीता
ऋषभपञ्चाशिका । जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूणामणि नमो ते ॥ १ ॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य ।
सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् । मोहतिमिरोहदिणयर नयर गुणगणाण पउराणम् ॥ २ ॥
जय रोषज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः ।
मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिट्ठो कहवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने ।
मोहान्धकारचारकगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दसणपहरिसूससन्ताणम् । दढबद्धा इव विहडन्ति मोहतमभमरचन्दाइं ॥ ४ ॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहर्षोच्छ्रसताम् ।
दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लट्टत्तणाभिमाणो सव्वो सव्वट्ठसुरविमाणस्स । एं नाह नाहिकुलगरघरावयारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य ।
त्वयि नाथ नाभिकुल""गृहावतारोन्मुखे नष्टः ॥] एइँ चिन्तादुलहमुक्खसुक्खफलए अउव्वकप्पदुमे ।
अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्.. तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवान्दासश्रेष्टिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च, २. कारागारगतेन.
For Private and Personal Use Only