________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषभपञ्चाशिका । [त्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे ।
अवतीर्णे कल्पतरवो जगद्गुरो हीस्था इव प्रोषिताः ॥] अरएणं तइएणं इमाइ ओसप्पिणीइ तुह जम्मे । फुरिअं कणगमएणं व कालचक्किक्कपासम्मि ॥ ७ ॥ [अरकेण तृतीयेणास्यामवसर्पिण्यां तव जन्मनि ।
स्फुरितं कनकमयेनेव कालचक्रैकपाद्ये ॥] जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो । ते अट्ठावयसेला सीसामेला गिरिकुलस्स ॥ ८ ॥ [यत्र त्वमभिषिक्तो यत्र च शिवसुखसंपदं प्राप्तः ।
तावष्टापदशैलौ शीर्षापीडी गिरिकुलस्य ॥] धन्ना सविम्हयं जेहि झत्ति कयरज्जमजणो हरिणा । चिरधरिअनलिणपत्ताभिसेअसलिलेहि दिट्ठोसि ॥ ९ ॥
[धन्याः सविस्मयं यैगिति कृतराज्यमजनो हरिणा ।
चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥] दाविअविज्जासिप्पो बजरिआसेसलोअववहारो। जाओसि जाण सामिअ पयाउ ताओ कयत्थाओ ॥ १० ॥ [दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः ।
जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः ॥] बन्धुविहत्तवसुमई वच्छरमच्छिन्नदिन्नधणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिवन्नो ॥ ११ ॥ [बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः ।
यथा त्वं तथा कोऽन्यो नियमधुरां धीर प्रतिपन्नः ॥] सोहसि पसाहिअंसो कज्जलकसिणाहि जयगुरु जडाहिं । उवगूढविसजिअरायलच्छिबाहच्छडाहिं वा ॥ १२ ॥
शोभसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटाभिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटाभिरिव ॥]
For Private and Personal Use Only