________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
उवसामिआ अणज्जा देतेसु तुए पवन्नमोणेण । अभणन्तच्चि कज्जं परस्स साहन्ति सप्पुरिसा ॥ १३ ॥
[ उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन । अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः ||] मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कइयावि ॥ १४ ॥ [मुनेरपि तवालीनौ नमिविनमी खेचराधिपी जाती । गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो । वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १९ ॥ [भद्रं तस्य श्रेयसो येन तपः शोषितो निराहारः ।
वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि ||] उपपन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥
[ उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ||] पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण । विसमा हु विसयतिह्ना गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन ।
विषमा खलु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पदमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ । जाया अग्गे दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोदयोता । जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥] गहि अवयभङ्गमलिणो नूणं दूरोणएहि मुहराओ । तइओ पढमुलअतावसेहि तुह दंसणे पढमे ॥ १९ ॥
For Private and Personal Use Only