________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विशतिजिनस्तुतिः ।
१४९ देवसेवनीयया । हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि रूपं सौन्दर्य यस्य । हे विभय गतभय । अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबो. धनम् । त्वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलब्धस्य विशेषणं वा। अत्र तनोर्मेरुणा श्लेषः । सोऽपि पद्मरागमणिमयैः पादैर्मले राजते स्वर्णवर्णश्च । क्षमां भुवं बिभर्ति । अमरसेव्यश्च स्यात् ॥
ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो
राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः । कीया कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी
राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ ६२ ॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः । मालां स्रजं धारयन्तः । मालां किंभूताम् । रजोराज्या परागपूरेण मेदुरा पारिजातकुसुमानि संतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । कया। कीर्त्या । कथंभूतया । कुन्दपुष्पोज्ज्वलया। अपारिजाता अपगतवैरिवृन्दा ये सुमनःसंताना विद्वत्समूहा देवसमूहा वा तेषां कान्ताः शिरःप्रान्ता प्रणामपराः स्त्रियो वा तैरश्चिताः पूजिताः ॥
जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा
लीलाभं गमहारि भिन्नमदनं तापापहृयामरम् । दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस
ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ ६३ ॥ जैनेन्द्र जिनेन्द्रप्रोक्तं मतं सगुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किविशिष्टम् । गमाः सदृशपाठास्तैोरि मनोहरम् । भिन्नो विदीर्णो मदनोऽनङ्गो येन । तापं संसारभ्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुनिर्भेदं दुःखभेद्यं निरन्तरं निर्विवरमान्तरमन्तर्भवं तमो मोहं निर्नाशयतीत्येवंशीलम् । पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अभ. झानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या अमरा यस्य ॥
दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया
त्संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां
संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ ६४ ॥ स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि क.
For Private and Personal Use Only