________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विशतिजिनस्तुतिः।
१५९
स्वामिनी । स्त्रियो नार्यो नरा मास्तेषां हृदयं हरतीति । अयशो रुणद्धीति । न बाधते इत्यवाधिका । वा समुच्चये । आदेया ग्राह्या । मनुजं मानवमनु लक्ष्यीकृत्य जरां विस्रसां त्याजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् ।।
याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता
पारि पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भषषणाभीषणा भी
हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा ॥ ९२ ॥ याता प्राप्ता देवी । तारमुज्ज्वलं तेजो यस्याः सा । सदास सभायाम् । सन्तं शोभनमसिं बिभर्ति सा । कालाः कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा। अपगता अरयो यस्मात् तमपारिं पारिन्द्रराजमजगरेन्द्रम् । सुरवाः सुशब्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता । अरं शीघ्र जितमारमरिसमूहो येन । सा यच्छब्दादिष्टा त्रासाद्भयात्रायतां रक्षताम् । त्वां भवन्तम् । अविषमाः सौम्या विषभृतः सर्पा भूषणं यस्याः सा । तथा अभीषणा अरौद्राकारा भिया भयेन हीना त्यक्ता । अ. हीनो नागपतिस्तस्याग्र्या प्रधाना पत्नी अग्र्यमहिषी । चिरोढेत्यर्थः । कुवलयानां वलयं समूहस्तद्वच्छयामो देहो यस्याः सा । अमदा मदरहिता ईहा चेष्टा यस्याः सा । या सदसिः पारिन्द्रराज प्राप्ता सा अहीनाम्यपत्नी त्रासात्रायतामिति संबन्धः ॥ नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांढे धरित्रीकृतावन वरतम संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाग्नि
क्षमालंकृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे सितामो हिताक्षो
भवान् ॥ ९३ ॥ नमताममराणां शिरोरुहेभ्यः केशेभ्यः स्रस्ताः सामोदानां निनिद्राणां विकसिताना मन्दाराणां या मालास्तासां रजसा परागेण रञ्जितां पाटलितचरण । धरित्र्या भुवः कृतावन विहितरक्षण । वरतम प्रधानतम । संगमनानो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा उद्गतस्मरा अथवा वरतमः संगमः समागमो यस्याः सा वरतमसंगमा उदारतारा अदीनकनीनिका उदितानङ्गा उद्गतस्मरा या नार्यावली नारीणां पतिस्तस्या लापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् त्वम् मम वितरतु हे वीर जिन । निर्वाणशर्माणि मोक्षसुखानि । जातावतारोऽवतीर्णः । उत्पन्न इत्यर्थः । धराधीशः क्षितिपतियः सिद्धार्थस्तस्य धाम्नि गृहे । कथंभूते। क्षमालंकृतौ भुवोऽलंकारभूते । अनवरतमजस्रम् । हे असङ्गमोद सङ्गमोदाभ्यां रहित । यद्वा
For Private and Personal Use Only