________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ सर्गः ]
धर्मशर्माभ्युदयम् ।
ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते । अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ १८ ॥ तदस्तु संधिर्युवयोः प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव । सखीभिरित्थं गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥ १९ ॥ (कुलकम्)
८६
विभिद्य मानं कलकोकिलस्वने मनोनुरागं मिथुनेषु तन्वति । कुतूहलादेव स केवलं तदा धनुर्धुनीते स्म जगज्जयी स्मरः ॥ २० ॥ त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः । उमार्पितप्रत्यय एष मन्यते विलासिनीर्जीवितदानपण्डिताः ॥ २१ ॥ विवर्णतां लोकबहिःस्थिति पिका मधुं प्रभुद्रोहिणमाश्रिता ययुः । नतभ्रुवां पादयुगस्य पङ्कजं समाश्रितच्छायमभूत्पदं श्रियः ॥ २२ ॥ तरुन्निपङ्गानिव बिभ्रतामुना स्मरस्य पौप्पाः कति नार्पिताः शराः । परं तथाप्येष जगज्जये वधूकटाक्षमेवेषुममन्यत क्षमम् ॥ २३ ॥ वसन्तलीलामलयानिलादिभिः समं मनोभूः समयेन युज्यते । निरन्तरं तस्य समस्तदिग्जये सहायभावं सुदृशो वितन्वते ॥ २४ ॥ इति प्रसङ्गादुपलालिताः प्रियैः स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् । स्वरूपगर्वोन्हुरकंधराः स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ २५ ॥
(कुलकम्)
For Private and Personal Use Only
प्रभोदयाहादितलोकलोचनो विलासिनीभिः परिवारितस्ततः । शशीव ताराभिरलंकृतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ २६ ॥ गिरीशलीलावनमित्युपश्रुते भ्रमन्निह ष्ठोपभयादिव स्मरः । न कान्तिपीयूषनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥ २७ ॥ ध्रुवं त्रिनेत्रानलदाहतः प्रभृत्युदर्चिपि द्वेपमुपागतः स्मरः । यत्र सान्द्रद्रुमदीर्घदुर्दिने वने निवासैकरसो बभूव सः ॥ २८ ॥ Fear मारुततकेतकीपरागपांसुप्रकरः समन्ततः । अनङ्गदावानलमीलितात्मनां वियोगभाजामिव भस्मसंचयः ॥ २९ ॥