________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः । जगजिगीषोविषमेषुभूभुजः कराग्रवल्गन्निशितासिविभ्रमम् ॥ ३० ॥ विजित्य बाणैमदनस्य कुर्वतः समस्तमेकातपवारणं जगत् । अभङ्गुरां षट्पदबन्दिनो वने जगुस्तदानी विरुदावलीमिव ॥ ३१ ॥ परागपुञ्जा यदि पुष्पजा अमी न पांसुतल्पाः स्मरमत्तदन्तिनः । अलिच्छलात्पान्थवधाय धावतः कथं तदन्तस्त्रुटितानि शृङ्खला ॥ ३२ ॥ ददत्प्रवालौष्ठमुपात्तयौवनो मधुः प्रसूनांशुककर्षणोत्सुकः । लतावधूनामिह संगमे जनैरदर्शि कूजन्निव कोकिलखनैः ॥ ३३ ॥ शिखण्डिनां ताण्डवमत्र वीक्षितुं तवास्ति चेञ्चेतसि तन्वि कौतुकम् । समाल्यमुद्दामनितम्बचुम्बिनं सुकेशि तत्संणु केशसंचयम् ॥ ३४ ॥ जलेषु ते वक्रसरोजनिर्जितो जनैः स्फुटच्चारुसरोरुहाकरः । अदर्शि सब्रीड इवोदरे क्षिपन्क्रपाणपुत्रीमिव षट्पदावलिम् ॥ ३५ ॥ सविभ्रमं वीक्ष्य तवेक्षणद्वयं गतं च वाचालितरत्ननपुरम् । महोत्पलैर्वारि निमीलितं दिवि हियेव हंसैश्च पलायितं जवात् । ३६ ॥ यदि स्फुरिष्यन्ति तवाधरातेः पुरः कियत्कालमशोकपल्लवाः । तदाधिगत्यान्तरमुद्यतत्रपा ध्रुवं गमिष्यन्ति विवर्णताममी ॥ ३७ ॥ भव क्षणं चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् । अमी हताशाः प्रथयन्तु मूकतां कृतान्तदूता इव लक्षिताः पिकाः ॥३८॥ उदीरयन्नित्यमृतप्रपां गिरं विचित्रचाटूक्तिविचक्षणः क्षणात् । प्रसर्पदानन्दतिरोहितकुधं चकार कश्चित्तरूणो मनस्विनीम् ॥ ३९ ॥
(कुलकम्) अगोचरं चण्डरुचेरपि द्युतां निकुञ्जलीलासदनेषु पुञ्जितम् । प्रभाभिरुद्भासितवीरुधस्तमो विनिन्यिरे भङ्गमनङ्गदीपिकाः ॥ ४० ॥ परिभ्रमन्त्यः कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचनाः । जिनेन्द्रमभ्यर्चयितुं सपर्यया कृतप्रयत्ना वनदेवता इव ॥ ४१ ॥ उदग्रशाखाकुसुमार्घमुदुजा व्युदस्य पाणिद्वयमञ्चितोदरी । नितम्बभूस्खस्तदुकूलबन्धना नितम्बिनी कस्य चकार नोत्सवम् ॥ ४२ ॥
For Private and Personal Use Only