________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ सर्गः] धर्मशाभ्युदयम् ।
८७ करैः प्रवालान्कुसुमानि लोचनैर्नखांशुभिस्तत्र विजित्य मञ्जरीः । वधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ ४३ ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥ १४॥ किमन्यदन्ये पिकपञ्चमादयो यशांसि पुण्यैरलभन्त सेवकाः । समर्थ्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ ४५ ॥ इतीव काचिन्नवचूतमञ्जरी प्रियस्य वश्यौषधिमाददे मुदा । खमेव तदर्शनमात्रकर्मणा विवेद मुग्धा न वशीकृतं पुरा ॥ ४६ ॥
(युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुषायितक्रियाप्रकर्पहेतोरिव कापि कामिनी ॥ ४७ ॥ स्वमूर्ध्नि चूडामणिरश्मिकामुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निबद्धलक्ष्येव वधूरलक्ष्यत ॥ ४८ ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युतां विडम्बयन्ती कलधौतमेखलाम् ॥ ४९ ॥ उदग्रशाखाञ्चनचञ्चलाङ्गुले(जस्य मूलं स्टशति प्रिये छलात् । स्मितं वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रतः ॥ ५० ॥ मिथः प्रदत्तैनवपुष्पदामभिर्बभुस्तदानीं मिथुनानि सर्वतः । अवन्ध्यपातप्रसरैः प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ ११ ॥ विपक्षनामापि कुरङ्गचक्षुषां बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वजताम् ॥ ५२ ॥ रतावसाने लतिकागृहाद्वधूर्विनिर्यतीः स्विन्नकपोलमण्डलाः ।। प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ ५३ ।। स्त्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ १४ ॥ १ आम्रण,
For Private and Personal Use Only