________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
काव्यमाला ।
दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिर? 4 ज्यम् । यन्नियंपेक्षा परमार्थलिप्सोर्धात्री तृणायापि न मन्यते धीः ॥ ७६ ॥ अथैनमाप्टच्छच सबाप्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजाः स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ ७७ ॥ त्यतीवरोधोऽपि सहावरोधैर्नक्षेत्रमुक्तानुपदोऽपि राजा । प्रापद्वनं पौरहृदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ॥७८॥ तद्वाहनं श्रीविमलादिमादौ नत्वा गुरुं भूपशतैरुपेतः । तत्रोग्रकर्मक्षयमूलशिक्षा दीक्षां स जैनीमभजज्जितात्मा ॥ ७९ ॥ तथा समुद्रामधिविभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुक्तोत्तमालंकरणः प्रजापो वनेऽपि माम्राज्यपदं वभार ॥ ८० ॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्तिः । व्यालोपगूढः स वनैकदेशे स्थितश्चिरं चन्दनवञ्चकासे ॥ ८१ ॥ पूषा तपस्यल्परुचिः सदोपः शशी शिखावानपि कृष्णवर्मा । गुणोदधेस्तस्य ततो न कश्चित्तमः समुन्मूलयतः समोऽभूत् ॥ ८२ ॥ निरामयश्रीसदनाग्रनीव्र तीनं तपो द्वादशधा विधाय । धन्योऽथ संन्यासविमृष्टदेहः सर्वार्थसिद्धि स मुनि गाम ।। ८३ ॥ तत्र त्रयस्त्रिशदुदन्वदायुदेवोऽहमिन्द्रः स बभूव पुण्यैः । निर्वाणतोऽवीगधिकावधीनां मूर्तः सुखानामिव यः समूहः ॥ ८४ ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनियंपेक्षम् ॥ ८५ ॥ तस्य प्रभाभासुररत्नगर्भा विभ्राजते रुकमकिरीटलक्ष्मीः । अव्याजतेजोनिवहस्य देहे द्रावीयसी प्रज्वलतः शिवेव ॥ ८६ ॥ १. बन्धनम् ; राज्ञामन्तःपुरं च. २, नक्षत्रमुत्तानुपदो राजा चन्द्र इति विरोधः; (पक्षे) न-क्षत्रमुक्तानुपदः. ३. आ समुदां पृथ्वीं बिभ्रत; (पक्षे) स उर्वी मुद्रां विभ्रत. मुद्रा योगशास्त्रादिप्रसिद्धा:. ४. शरीरस्थानकामक्रोधादीन् ; (पक्षे) युद्धस्थान्. ५. मुक्तानि त्यक्तानि उत्तमभूषणानि येन; (पक्षे) मौक्तिकमयोत्तमाभरणः. ६. अग्निः. ७. प्र. धानगृहमू. ८. त्रयस्त्रिंशज्जलधिमितायुः.
For Private and Personal Use Only