________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ सर्गः] धर्मशर्माभ्युदयम् ।
२९ न जन्मनः प्राङ् न च पश्चतायाः परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहादिह कश्चिदात्मा ॥६४॥ किं त्वत्र भूवह्निजलानिलानां संयोगतः कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ ६५ ॥ विहाय तदृष्टमदृष्टहेतोवृथा कृथाः पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्धं विदग्धो ननु दोग्धि शृङ्गम् ॥६६॥ श्रुत्वेत्यवादीन्नृपतिर्विधुन्वन्भानुस्तमांसीव स तहचांसि । अपार्थमर्थं वदतः सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ ६७ ॥ जीवः स्वसंवेद्य इहात्मदेहे सुखादिवबोधकविप्रयोगात् । काये परस्यापि स बुद्धि पूर्वव्यापारदृष्टेः स्व इवानुमेयः ।।६८ ॥ तत्कालजातस्य शिशोरपास्य प्रारजन्मसंस्कार रोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यम्॥६९ ज्ञानैकसंवेद्यममूर्तमेनं मृर्ता परिच्छेत्तुमलं न दृष्टिः । व्यापार्यमाणापि कृताभियोगैर्भिनत्ति न व्योम शितासियष्टिः ॥७०॥ संयोगतो भृतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भःस्थाल्यामनेकान्त इहास्तु तस्य ॥ ७१ ॥ उन्मादिका शक्तिरचेतना या गुडादिसंबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षागधिरोहतीह ॥ ७२ ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एकः कथंचिद्विपरीतरूपादवैहि देहात्ष्टथगेव जीवः ॥ ७३ ॥ निसर्गतोऽप्यूर्ध्वगतिः प्रसह्य प्राकर्मणा हन्त गतीविचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ ७४ ।। तदात्मनः कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः ।। मणेरनर्घस्य कुतोऽपि लग्नं को वा न पझं परिमाटि तोयैः ॥ ७५ ॥ १.जीव:. २. बाधकामत. ३. स्तन्यपाने. ४. व्यभिचार:.५. 'दाकर्मणा' इति पाठः.
For Private and Personal Use Only