________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला।
अहेरिवापातमनोरमेषु भोगेषु नो विश्वसिभः कथंचित् । मृगः सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥ ५४॥ अन्याङ्गनासंगमलालसानां जरा कृतेयैव कुतोऽप्युपेत्य । आकृप्य केशेषु करिष्यते नः पदप्रहारैरिव दन्तभङ्गम् ॥ ५५ ॥ क्रान्ते तवाङ्गे वलिभिः समन्तान्नश्यत्यनङ्गः किममावितीव । वृद्धस्य कर्णान्तगता जरेयं हसत्युदश्चत्पलितच्छलेन ॥ ५६ ॥ रंसाढ्यमप्याशु विकासिकाशसंकाशकेशप्रसरं तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नरं त्यजन्ति ॥ ५७ ॥ आकर्णपूर्ण कुटिलालकोमि रराज लावण्यसरो यदङ्गे । वलिच्छलात्सारणिधोरणीभिः प्रवाह्यते तज्जरसा नरस्य ॥ ५८ ॥ असंभृतं मण्डनमङ्गयष्टेन्ष्टं च मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकायः पश्यन्नधोधो भुवि बम्भ्रमीति ॥ ५९ ॥ इत्थं पुरः प्रेष्य जरामधृप्यां दूतीभिवापत्रसरोग्रदंष्ट्रः ।। यावन्न कालो असते बलान्भां तावद्यतिप्ये परमार्थसिद्धये ।। ६० ॥ इत्येष संचिन्त्य विनिश्चिताओं वैराग्यवान्प्रातरमात्यवन्धन् । पप्रच्छ राजा तपसे यियामुः किं वा विमोहाय विवेकिनां स्यात् ।।६१॥ तं प्रेक्ष्य भूपं परलोकसिद्धचे साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे ।। ६२ ॥ देव त्वदारब्धमिदं विभाति नभःप्रसूनाभरणोपमानम् । जीवाख्यया तत्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता ।। ६३ ॥
-
-
१. 'वर्ण सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्थ तदेव पुंसाम् । आरोपितास्थिशकलं परिहत्य यान्ति चाण्डालरूपमिव दृग्तरं तरुण्यः ॥' इति भतहरिश्लोकसमानार्थोऽयं श्लोकः. २. अयं प्रथमः पादः कुमारसंभव(१।३१)शोकस्य प्रथमः पादश्व समान एच. ३. खपुष्पशेखर तुल्यम्. ४. चावीकमतमेतत्. 'तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि । रोम्य एवं देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवचैतन्यमुपजायते । तेषु विनटेगु सत्सु स्वयं विनश्यति । तथैलन्यविशिष्टदेह एवात्मा । देहातिरिक्त आत्मान प्रमाणाभावात् ।' इत्यादि सर्वदर्शनसंग्रहे द्रष्टव्यम् .
For Private and Personal Use Only