________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ सर्गः]
धर्मशर्माभ्युदयम् । किं सीधुना स्फाटिकपानपात्रमिदं रजन्याः परिपूर्यमाणम् । चलाहिरेफोच्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरवं वा ॥ ४२ ॥ ऐरावणस्याथ करात्कथंचिच्च्युतः सपको विसकन्द एषः । किं व्योम्नि नीलोपलदर्पणाभे सश्मश्रु वकं प्रतिबिम्बितं मे ॥ ४३ ॥ क्षणं वितक्यति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीशः । दृल्मीलनाविप्कृतचित्तखेदमचिन्तयच्चैवमुदारचेताः ॥४४॥ (विशेषकम्) हा हा महाकष्टमचिन्त्यधानि किमेतदत्रापतितं हिमांशौ । यद्वा किमुल्लङ्घयितुं कथंचित्केनापि शक्यो नियतेर्नियोगः ॥ ४५ ॥ सुधाद्रवर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् ।
धेव तद्वैरविनिप्क्रयार्थं स्थाणोरमौ मूर्ध्नि पदं विधत्ते ॥ ४६ ॥ कुतश्चिरं जीवति वाडवाग्नौ वर्तेत वार्धिः सह जीवनेन । अनेन चेच्चारुवसुप्रपच्चै!येत न प्रत्यहमेव सृद्धिम् ॥ ४७ ॥ सुधाकरेणाप्यजरामरत्वं नीता सुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यतिलज्जमानः पुनः पुनः कार्यमसौ व्यनक्ति ॥ ४८ ॥ सुदुर्धरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजाः । रतेर्गलग्रन्थिमिवावलानां मानं भिनत्त्येप चिरात्कराः ॥ ४९ ॥ इत्येष निःशेप जगल्ललामलीलायमानप्रसरगुणोऽपि । राजा दशां प्रापदिहेदृशीं चेत्को नाम तत्स्यात्सुखपात्रमन्यः ॥५०॥ उपागमे तद्विपदामवश्यं पश्यामि किंचिच्छरणं न जन्तोः । अपारपाथोनिधिमध्यपातिपोताच्युतस्येव विहंगमस्य ॥ ११ ॥ नीरोपिताया अपि सर्वदास्याः पश्यामि ना हृदयं कदाचित् । युक्तं ततः पुंसि कलामयेऽपि स्थिरो न लक्ष्म्याः प्रणयानुबन्धः॥५२॥ अल्पीयसि स्वस्य फले यदेपा विस्तारिता श्रीः परिवारहेतोः । गुडेन संवेष्टय ततो मयात्मा मैत्को टकेभ्यः किमु नार्पितोऽयम्॥५३॥ १. चन्द्रः. २. मकोटकः पिपीलकसदृशो गुडादिमधुर पदार्थभक्षको 'मकोडा' इति प्रसिद्धः कीटविशेप:.
For Private and Personal Use Only