________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला |
युक्तं तदाच्छिद्य वशीकृतेऽस्मिन्गोमेण्डले तेन षोन्नतेन । रक्ताक्षतां विदियाय रोपाद्वैरी वनं यन्महिपीभिरेव ॥ ३० ॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्रीः । सेयं विरूपाक्ष इतो व्यवासीदेहार्धनन्द्रां किल शैलपुत्रीम् ॥ ३१ ॥ दोषोच्चयेभ्यश्चकितः स विद्वान्गताः पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हमन्ति ॥ ३२ ॥ सकज्जला श्रव्यपदेश निर्यदृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृतं तेन रसाव्विलोलहृत्पद्मसंकोचमवोचदुच्चैः ॥ ३३ ॥ उत्खातखङ्गप्रतिबिम्बिताङ्गो रराज राजा समरप्रदोपे । जयश्रिया सावभिसारणाय नीलेन संवीत इवांशुकेन ॥ ३४ ॥ अनारतं वीररसाभियोगैरायासितेव क्षणमस्य यूनः । विलासिनी मूलतिका रङ्गच्छायासु विश्राममियाय दृष्टिः || ३५ ॥ सरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या | रत्यापि दन्तच्छदरुक्छलेन स एकहेलं सुभगोऽवगूढः ॥ ३६ ॥ असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितिर्यः । स एव रक्षार्थमशेपलक्ष्म्याः क्षात्रोऽस्य धर्मोऽजनि सौविदः || ३७॥ प्रयच्छता तेन समीहितार्थान्नूनं निरस्तार्थिकुटुम्बकेभ्यः । व्यर्थीभवत्त्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ ३८ ॥ दूरात्समुत्तंसितशासनोरुसिन्दूरमुद्रारुणभालमूलाः ।
यस्य प्रतापेन नृपाः कचाग्रकृष्टा इवाजग्मुरुपासनाय || ३९ ॥ विधाय कान्तारसमाश्रितांस्तान्होरावसक्तान्विो द्विपच । क्रीडन्स लीलारसलालसाभिरासीच्चिरं चञ्चललोचनाभिः ॥ ४० ॥ अथैकदा व्योम्नि निरभ्रगर्भक्षणक्षपायां क्षणदाधिनाथम् । अनाथनारीव्यथनैनसेव स राहुणा मैक्ष्यत गृह्यमाणम् ॥ ४९ ॥
१. भूवलये; धेनुसमूहे च. २. वृषोsनद्दान् धर्मश्च. ३. महिषत्वम्; अरुणनेत्रत्वं च. ४. सैरिभीभिः; कृताभिषेकाभिः पत्नीभिश्च ५. कमलतुल्यनेत्रम् विष्णुं च. ६. विकृतनेत्रः; शिवश्च ७. कचुकी ८. कान्ता; रसं आश्रितान्; कान्तार- समाश्रितान् ९. हार - अवसक्तान्; हा राव -सक्तानू. १०. पूर्णिमारात्रौ. ११. चन्द्रम्.
For Private and Personal Use Only