________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ सर्गः]
धर्मशर्माभ्युदयम् । व्यापार्य सज्जालकसंनिवेशे कैरानभिप्रेवति यत्र राज्ञि । द्रवत्यनीचैस्तनकृटरम्या कान्तेव चन्द्रोपलहर्म्यपतिः ॥ १९ ॥ प्रक्षिप्य पूर्वेण मही महीभृत्करेण यान्स्वीकुरुतेऽपरेण । अन्तर्ययाप्तुं ग्रहकन्दुकांस्तान्हस्ता जिनागारमिषादुदस्ताः ॥ २० ॥ सारेपु रत्नेषु यया गृहीतेप्वब्धिर्वथा वीचिभुजैः प्रनृत्यन् । रत्नाकरत्वेन न लज्जते यत्ततः स मे भाति जडस्वभावः ॥ २१ ॥ मुहर्मुहुः स्फाटिकायभिती निरीक्ष्य रागापनिनीषयास्ये । स्वच्छामपि कान्तरदच्छदाभां दन्तच्छविं यत्र वधूः प्रमाप्टि ॥२२॥ स्वस्थो धृताच्छद्मगुरूपदेशः श्रीदानवारातिविराजमानः । यस्यां करोल्लासितवंजमुद्रः पौरो जनो जिष्णुरिवावभाति ।। २३ ॥ तद्यत्र चित्रं यदणीयसापि रहने हीनाः स्मरदीपिकास्ताः । नैतत्पुनर्यन्नकुलप्रमृता भुजंगमोहं जनयन्ति वेश्याः ॥ २४ ॥ यां सारसर्वस्वनिधानकुम्भी संवेष्टय शश्वत्परिखामिपेण । उद्भिद्य पातालतलान्युदीर्णा विपंपूर्णा भुजगी प्रयाति ॥ २५ ॥ निःशेषनभ्रावनिपालमौलिमालारजःपिञ्जरिताङ्गिपीठः । स भूपतिस्तत्र बभूव शास्ता रवं जना गं दशपूर्वमाहुः ॥ २६ ॥ अनेन कोपज्वलनेन दग्धाः सहामपुष्पाः खलु पत्रवलयः ।। त्वक्पाण्डिमा वैरिवधूकपोले कुतोऽन्यथा भस्मवदुललास ॥ २७ ॥ अन्ये भियोपात्तपयोधिगोत्राः क्षोणीभुनो जग्मुरगम्यभावम् । लक्ष्मीस्ततो वारिधिराजकन्या तमेकमेवात्मपतिं चकार ॥ २८ ॥ वैधव्यदग्धारिवधूप्रहारहारावचूलच्युतमौक्तिकौवाः । बभुः प्रकीर्णाः सकलासु दिक्षु यशस्तरोजिकणा इवास्य ॥ २९ ॥ १. सत्-जालक (गवाक्ष); सज्ज-अलक. २. किरणान् ; हस्तांश्च. ३. चन्द्रे; नपती च. ४. अनीचैस्तन(उच्चतर)-कूट; अनीचैः-स्तनकट, ५. गुरुवृहस्पतिः; उपदेष्टा च. ६. श्रिया युत्तो यो दानवारातिर्विष्णुस्तेन; (पक्षे) श्रियो दाने वारा उत्सर्गजलेन. ७. पविः; हीरकच. ८. इन्द्रः. ९. तैलेन; प्रीत्या च. १०. न-कुल; नकुल: प्राणिविशेपश्च. ११. भुजंगमाः सर्पा:; पिङ्गाश्च. १२. विपं जलम; गरलं च. १३. नदीविशेषः; सर्पिणी च. १४. दशरथम.
For Private and Personal Use Only