________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
काव्यमाला |
अग्रे भजन्तो विरसत्वमन्तः सग्रन्थयो निष्फलमुन्नमन्तः ।
अचेतना इक्षव एव यत्र निष्पीड्यमाना रसमुत्सृजन्ति ॥ ७ ॥ द्रष्टुं चिरेणात्मकुलप्रसूतां श्रियं विशिष्टाभ्युदयामुपेताः । यस्मिन्नुदन्वन्त इवावभान्ति विस्फारिताम्भोजदृशस्तडागाः ॥ ८ ॥ फलावनम्राम्रविलम्बिजम्बूजम्बीरनारङ्गलवङ्गपूगम् । सर्वत्र यत्र प्रतिपद्य पान्याः पाथेयभारं पथि नोद्वहन्ति ॥ ९ ॥ यत्रानुकूलं ज्वलदर्क कान्तैर्विलीन कार्तस्वरपूरशङ्काम् । मध्यंदिनेऽम्भोजरजःपिशङ्गं क्षणं विधत्तेऽम्बु तरङ्गिणीनाम् ॥ १० ॥ काले प्रजानां जनयन्ति तापं करा रखेरेव न यत्र राज्ञः । स्याड्रोगभङ्गोऽपि भुजंगमानां स्वस्थे कदाचिन्न पुनर्नराणाम् || ११ | तटे तटिन्यास्तरवः समृद्धि संप्राप्य यत्र प्रतिनिष्क्रयाय । छायाछलात्तज्जलदेवताभ्यो दातुं फलानीव विशन्ति मध्ये ॥ १२ ॥ निर्माय निर्माय पुरीः सुराणां यच्छिक्षितं शिल्पकलासु दाक्ष्यम् । तस्यैव धात्रा विहितास्ति तत्र प्रकर्षसीमा नगरी समीमा ॥ १३ ॥ नितम्बभूचुम्बिवनान्तरीया यानाटतोच्चैस्तनवप्रभागम् । वातोच्छलत्पुष्परजःपटेन हीता वधूवत्स्वमुपावृणोति ॥ १४ ॥ अधूप्यमन्यैरधिरुह्य सालं नीलाश्मकूटांशुमिपेण यस्याः । रुद्धिरुद्धो बहुधान्धकारः कुधैव तिग्मांशुकरप्रचारम् ॥ १९ ॥ यत्रोच्चहयजुषामुदग्रान्पश्यन्मुखेन्दृन्निशि सुन्दरीणाम् । ग्राह्ये तुषारत्विषि जातमोहः क्षणं भवेत्पर्वणि सेंहिकेयः ॥ १६ ॥ कामं प्रति प्रोज्झितकृष्णवर्त्मा दृष्टचापि देहीति निमील्य शब्दम् । लोके दधानोऽपि महेश्वरत्वं न दृश्यते यत्र जनो विषादी ॥ १७ ॥ यत्रोच्चहर्म्याग्रहरिन्मणीनां प्रभासु दूर्वाङ्कुरकोमलासु ।
क्षणं क्षिपन्तो वदनान्यनूरुं खेस्तुरंगाः परिखेदयन्ति ॥ १८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१. सुसीमेति नगरीनाम. २. कंदर्पम्; अभिलाषं च ३. त्यक्तमलिनमार्गः; मुक्तनेवानलश्च. ४. ' देहि ' इति याचकशब्दम् (पक्षे ) देही शरीरी. ५. शिवत्वम्; प्रभुत्वं व. ६. विषभक्षकः; खिन्नश्च ७. अरुणं सूर्यसारथिम्.
For Private and Personal Use Only