________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
काव्यमाला |
युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्धजमस्य यः । स्तुतजनाः सुविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम् ॥ ९ ॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ १० ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजदृग्दशमोत्तरः । कनकदीप्तिरमर्पित हीरकस्तबरदो वरदो वरदोर्युगः ॥ ११ ॥ शुभमयी वासुपूज्यसुतप्रभो भुवननेत्रमहो महिषाङ्किता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ १२ ॥ सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते ।
अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम् ॥ १३ ॥ निजयशोभरनिद्दुतजागवीजलवलक्षितकीर्तिरनन्तजित् ।
दिशतु वः कुमतासुरनिग्रहे भृशमनः शमनः शमनश्वरम् ॥ १४ ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा ॥ १५ ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ १६ ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम् ॥ १७ ॥ जगदधीश सुदर्शनभूमिपान्वयपयः सरिदीशशिखामणे । प्रणिदधेऽन्तिषदो विषदवता वनरता न रता नर तावकान् ॥ १८ ॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ १९ ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥ २० ॥ विरतिवर्मतटावतिकुण्ठितस्मरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बुधबर्हणव्रजनभाजनभाजनभावभाक् ॥ २१ ॥
For Private and Personal Use Only