________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली ।
फलति कलितश्रेयः श्रेणीप्रसून परम्परः प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्ति प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६ ॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् | कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं
दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्म दहति द्रुमं दव इवोन्मनाति नीति लतां
दन्तीवेन्दुकलां विधुंतुद इव क्लिश्नाति कीर्ति नृणाम् ।
स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं
तृणां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८ ॥
अथ मानप्रक्रमः ।
यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां
यस्मि शिष्टाभिरुचितगुणग्रामनामापि नास्ति ।
यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं
तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडीं विघटय
४३
For Private and Personal Use Only
न्किरन्दुर्वाक्पांशुत्करमगणयन्नागमसृणिम् ।
भ्रमन्नुर्व्या स्वैरं विनयवनवीथीं विदलय
ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव
प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा
मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ ११ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थ
संजीवनं विनयजीवितमङ्गभाजाम् ।