________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तागमस्तवः ।
युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरम् । प्रमेयाः पदार्थास्त एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आयो यस्य तद्विशेषावश्यक स्तौमि ॥
दशवकालिकं मेरुमिव रोचिष्णुचूलिकम् ।
प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ ४ ॥ विकालेनापराह्नरूपेण निवृत्तानि वैकालिकानि दशाध्ययनानि यत्र तत् शय्यभवसू. रिकृतं दशवैकालिकं मेरुमिव रोचिष्णू चूलिके इह खचूलिप: रूपे यत्र । पक्षे च. त्वारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सत्कल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥
उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् ।
मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोघयुक्तिम् ॥ ५॥ उद्धां प्रशस्यां मिताभिधानां स्तोकशब्दाममिताभिधेयां बह्वर्थाममोघयुक्तिं सफलयुक्तिमोघनियुक्तिं नौमि स्तोमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादिस्तस्य विकल्पा द्वाराणि 'उद्देसे निद्देसे निग्गमे' इत्यादीनि पदिशतिः । तत्र विकल्परूपास्तस्य भेदा एकादश नामस्थापनाद्रव्यादयः ‘दव्वे अट्ठअहाउ अउवक्कमे इत्यादिगाथोक्तास्तेषु षष्ठभेदस्योपक्रमकालस्य प्रभेदौ सामाचार्युपक्रमकाल: यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिभेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्यं संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनियुक्तिः श्रीभद्रबाहस्वामिना नवमपूर्वात्ततीयादाचाराभिधवस्तुनो विंशतितमप्राभृतानियूँढा सांप्रतिक. साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनिर्युक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहितास्ति ताम् ॥
पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् ।
ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तज्ज्ञाने संपूर्णकौशलवितरणसक्तां ललितानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां(मृष्टां) मधुरां पिण्डनियुक्ति वयमभिष्टुमः ॥
प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा ।
अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः । तन्मूलत्वान्नाटकस्य । प्रपश्चितं प्रकटीकृतं ज्ञानपञ्चकस्य मतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस्य सतत्त्वं स्वरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं कन्दलयतु वर्धयतु ॥
For Private and Personal Use Only