________________
Shri Mahavir Jain Aradhana Kendra
५४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अक्षोभाः क्षीणरूक्षाक्षरपटुवचना भिक्षवो मङ्क्ष्वलक्ष्मीं
साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्गी ॥ ९ ॥ तन्वाना वैनतेयश्रियमै हितवृषोत्कर्षमोषिप्रतापाः
कामं कौमोदकीनाशरणशरणदा नीरेंजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यत्क्रमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥ १० ॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्यवालावलीव
त्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ ११ ॥ द्यां द्युत्योदयोत्य मुंद्यद्द सदधिपमता विद्युदुद्द्योतजेच्याविद्यनद्याद्यसद्योनय उपदधते संद्यमोद्यानमोदम् । दुर्भेद्यावद्यमुद्यमणिमिव समाच्छाद्य वन्द्याभिवन्द्याः
सद्यो यत्पदकंदा तु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ १२ ॥ निर्वाणापूर्व देशप्रगमकृतधियां शुद्धबुद्धयध्वगानां
-
मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः । आलोक्यौरेकितैवं चरणनखभवा वो विभविर्भवन्ती
यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ॥ १३॥
For Private and Personal Use Only
१. भिक्षवो यतयो यदी साक्षाद्वीक्ष्य मञ्जु शीघ्रमलक्ष्मीं क्षिपन्ति स जिनः क्षय्यपक्षं शत्रुपक्षं क्षपयतु. २. वै निश्चयेन नते प्राणिनि अयश्रियं शुभावहविधिसंपत्तिम् ; (पक्षे ) वैनतेयो गरुडः . ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे) वृषोऽरिष्टासुरः ४. कौ भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदा:; (पक्षे) कौमीदकी गदा तस्या इनाः प्रभवोऽशरणशरणदाश्च. ५. नीरजेष्विवोदारो रागो येषु; (पक्षे ) नीरजः शङ्खः . ६. प्रकृष्टं द्युम्नं तेजः; (पक्षे ) प्रद्युम्नो वासुदेवपुत्रः. ७. सदसि सभायाम् ; (पक्षे ) संश्चासावसिः खङ्गो नन्दकस्तेन कृता मुद्येषाम् ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. कुटो घटः ११. मुदं यन्गच्छन्. १२. विद्यैव नदी तस्था आद्याः सद्योनयः शोनान्युत्पत्तिस्थानानि १३ संश्चासौ यमश्च ( नियमसहचरः ) स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्. १४. कं जलं ददतीति कंदा मेघाः पादा एव कंदा:. कमित्यव्ययं जलवाचकम्. १५. आरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती ऊर्ध्वं गच्छन्ती.
१०.