________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभुं तमेकमेवोपचचार वासवः । को वा दुरापां समवाप्य संपदं विचक्षणः क्षेमविधौ विमुह्यति ॥ ५ ॥ औत्सुक्यनुन्ना शिशुमप्यसंशयं चुचुम्ब मुक्तिर्निभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगतः ॥ ६ ॥ प्राच्या इवोत्थाय स मातुरङ्गतः कृतावलम्बो गुरुणा महीभृता । भून्यस्तपादः सवितेव बालकचचाल वाचालितकिङ्किणीद्विजः ॥ ७ ॥ रिङ्खन्पदाक्रान्तमहीतले बभौ स्फुरन्नखांशुप्रकरेण स प्रभुः । शेषस्य बाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः ॥ ८ ॥ बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाग्रपदं स बालकः । विश्वंभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभुः ॥ ९ ॥ पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुगं नृपो बभौ । अन्तः कियद्गाढनिपीडनाद्वपुः प्रविष्टमस्येति निरूपयन्निव ॥ १० ॥ उत्सङ्गमारोप्य तमङ्गजं नृपः परिष्वजन्मीलितलोचनो बभौ । अन्तर्विनिक्षिप्य सुखं वपुर्गृहे कपाटयोः संघटयन्निव द्वयम् ॥ ११ ॥ चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपांसुप्रकरैः कुमारकैः । आदर्श निर्मल एव सोऽभवत्तथा तथान्तः फलितावनीत्रयः ॥ १२ ॥ कः पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षको ऽथवा । नैसर्गिकज्ञाननिधेर्जगद्गुरोर्गुरुच शिक्षासु बभूव तस्य कः ॥ १३ ॥ शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणां यश्चिरसंचितो मदः । ज्ञानापणे तत्र पुरः स्थितेऽगलच्छरीरतः स्वेदजलच्छलेन सः ॥ १४ ॥ बाल्यं व्यतिक्रम्य समुन्नतिं क्रमाद्दधत्समस्तावयवानुवर्तिनीम् । लक्ष्मीं स निःशेषकलाजुषस्तदा पुपोष पीयूपमयूखमालिनः ॥ १५ ॥ मध्यंदिनेनेव सहस्रदीधितेर्महाध्वराविषेव भूयसा । बाल्यव्यपायेन किमप्यपूर्ववज्जिनस्य नैसर्गिकमध्यभून्महः ॥ १६ ॥ तस्योद्धृताद्रिर्दशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः । नाश्चर्यकृत्तस्य बभूव तहूयं स येन दृष्टरित्रजगदुरंधरः ॥ १७ ॥
For Private and Personal Use Only