________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणाहत्करो यः
सोऽहांस्यह्राय हन्तु प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपंथिकासद्महानोचितायाः
कोषाधीशैनिशान्ते नेमुचिरिपुगिरासद्महा नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशैलीक्षयाय
प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय ॥ १६ ॥ युक्ता यस्मिन्नृजिम्ना मसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा। नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः । पुष्पेषोनिर्जितस्येषव इव विर्षमाः संग्रहीता विभान्ति
क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरहद्भुजस्थः ॥ १७ ॥ बनेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं
सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनाथै नखाभाः
त्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिम्ना नयति न कुमुदं नंदधुं दीप्यमानो
न ज्योतिया॑नियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो
सोऽपूर्वो यन्नखेन्दुश्वरमतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्ति विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि ।
१. शिवपुरपथिकाश्च तेऽसद्मानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः. २. इन्द्रवचनेन. ३. असद्महा नो किं तु समहाः सत्तेजोविशिष्टः करः. ४. पूरितायाः. ५. पर्वयुक्तः. ६. ईक्षया दर्शनेनायस्य शुभावहविधेः प्राप्तेर्हेतुः. ७. पर्वाण्युत्सवानि श्यन्ति तनकुर्वन्तीति पर्वशा विपक्षास्तेषामाली पतिस्तस्याः क्षयाय. ८. ऋजुत्वेन. ९. श्लक्ष्णग्रन्थयः. १०. दीर्घत्वेन प्रशस्तरूपाः. ११. पञ्चसंख्याकाः. १२. क्षिप्रतरम्. १३. कुत्सितां मुदम्. १४. समुद्रम. पक्षे दीनं न. १५. चरमतनुर्जिनस्तस्य हस्तः.
For Private and Personal Use Only