________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतकम् ।
प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धे सक्तः करोsस्तु ॥ २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या
धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधूर्धर्मवृद्धेः समृद्धिं
धर्मोक्तौ वः स धत्तां धियमधिकधृतिं प्रोद्धृतो बौद्धहस्तः ॥ २१ ॥ ज्येष्ठासक्तं संचित्रं गुरुमहिमँपुनर्वस्वपोढात्मकं नो
70
नित्यं सत्कृत्तिकं यज्जनितवृषैतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ २२ ॥ दारिद्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे विभर्ति
प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः ।
हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते
पीतात्पातान्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ॥ २३ ॥ यः प्रोद्यद्विदुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपरिजातः पुनरसुंरेंतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुदा मूर्ध्नि मेरोः
कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ २४ ॥ सत्स्कन्धाबद्धमूलवृजितभुजलतालग्नमम्लानरूपं
For Private and Personal Use Only
६१
बिभ्रन्धूककान्ति करतलमचलं पल्लवभ्रान्तिभाग्भिः ।
१. जयपताका का मया सह स्पर्धेत्येवंरूपा. २. बुद्धो जिनस्तत्संबन्धी, ३. धतौ धर्मकथने प्रोद्भुत ऊर्ध्वकृतः ४. ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्. ५. श ङ्खचक्रादि चित्रसहितम् ६. गुरुर्महिमा यस्य. ७. पुनः पुनरपि वसुना तेजसा अपात्मकं रहितात्मकं नो. ८. सती शोभना कृत्तिश्वर्म यस्य ९ वृषतुलामीनकुम्भा रेखात्मकाः. १०. शून्यवृत्त्या अलमत्यर्थ प्रविरहितम् व्योमपक्षे तु ज्येष्टाचित्रागुरुपुनर्वसुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः व्योम शून्यं भवति. ११. अस्खलितः. १२. रक्षतात्. १३. अपगतशत्रुसमूहः पारिजातरहितश्च. १४. असून्रातीत्यसुरा प्राणप्रदा तनुर्यस्य । पक्षे सुरारहितदेह : १५. मुद्रासहितः सागरश्च. १६. उद्गतहर्षेण. १७. अवजिता सरला.