________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(सम
तेन सङ्ग्रामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्यः शत्रुभ्यो निशितासिना ॥ ८५ ॥ भरं याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ ८६ ॥ (युग्मम्)
(सर्वतोभद्रम्) धाम्रा धाराजलेनेव दृष्टमातङ्गसंगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कृपाणो रिपुश्रियम् ॥ ८७ ॥ देवेन्दो विवदद्दादिवाददावदवाम्बुद । दिवं ददहुदावेदं दुंदवृन्दं विदैववत् ॥ ८८ ॥ (चक्षरः) पीत्वारिशोणितं सद्यः क्षीरगौरं यशो वमन् । इन्द्रजालं तदीयासिः काममाविश्चकार सः ॥ ८९॥ स प्रसादेन देवस्य रसादकपदे बलम् । संपदेऽजयदेव द्विट्कम्पदेन संदेवनम् ॥ ९० ॥ (#रजवन्धः) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव तमःकीणे किं किं नो तेजसा कृतम् ॥ ९१ ॥ काननाः कानने नुन्ना नाकेऽनीकाइकानिनः । के के नानीकिनीनेन नाकीनकाकिना ननु ॥ ९२ ॥(ठ्यक्षरः) सागरे भुवि कान्तारे संगरे वा गरीयसि । त्वद्भक्तिः कस्य नो दत्ते कामधेनुरिवेहितम् ॥ ९३ ॥ देवनाथमनादृत्य भावनास्तम्भनाढते । त्वयीनासीत्स नास्तबिजयी नाथमनास्ततः ।। ९४ ॥(मुरजबन्धः) खङ्गत्रासावशिष्टेऽथ प्रणप्टे विद्विषां बले ।
सुषेणः शोधयामास रणभूमि महाबलः ॥ ९५ ॥ १. भरमत्यर्थम्. अयारम्भरचिता शुभावहविधिप्रारम्भाना सती. मा लक्ष्मीस्तस्या अक्षता नित्यता. आररमादम अरिसमहलक्ष्मीदमन, याता लब्धा. २. शत्रुसमहम्. ३. विपरीतभाग्ययुक्तम्. ४. जितवानव. ५. मक्रीडनं यथा भवति. ६. अस्फुटोऽस्य बन्धस्य विन्यास:. ७. कुत्सितमुखाः. ८. अनीकाङ्क सङ्ग्रामोत्सङ्गे कनन्ति एवंशीला:.९. सेनापतिना.. १०.हे देवेश, एकाकिना.
For Private and Personal Use Only