________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ सर्गः] धर्मशर्माभ्युदयम् ।
१३९ गजवाजिजवाजिजयानुगतः स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिलां श्रयितुं स्वयमेत्ययमेत्य भवन्तमितः ॥ ९६ ॥
चन्द्रांशुचन्दनरसादपि शीतमङ्गं
पीयूपपूरमसहमतीव दृष्टिः । कायं पुनर्वसति बैरिमहीशवंश
संप्लोपणो भुवनभूपण ते प्रतापः ॥ ९७ ॥ चक्रेऽरिसंततिमिहाजिप नष्टपद्मा
तिख्यातिमेकचकिताहतिधारिणीं यः । तिग्मासिरिष्टमतवत्स तवावति मां
किं तत्परं धरणिमित्र कृतिन्ब्रवीमि ॥ ९८ ॥ कः शर्मदं जिनभीतिहरं जितात्मा ___ हाय न स्मरति तेऽभिनवं चरित्रम् । संपद्गुणातिशयपस्त्य रूचं तवैति
___ कः कान्तिमानतिसुधावरोचमानाम् ।। ९९ ॥ (इति श्लोकद्वयनिर्वतितपोडशदलकमलचित्रे कविकाव्यनामाङ्कः । यथा--कर्णिकाक्षरेण सह प्रथमदलाबदलायेषु 'हरिचंद्रकृतधर्मजिनपतिचरितमिति' इति ।)
हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभितः । समया समयात्स्वयं ततः कमला त्वां कमलाभमैक्षत ॥ १०० ॥ आतङ्कार्तिहरस्तपद्युमणिसरिप्रभाजिद्वसु
ईष्टव्यं हृदि चिह्नरत्नमसमं शौचं च पीनोन्नते । देहेऽवत्त हितं त्वमन्दमहदि क्षुद्रेऽप्यतो दर्शने
वल्गुर्मद्रमहस्य रम्यमपरं क्षीणव्यपायं पदम् ॥ १०१ ॥ दम्भलोभभ्रमा आदिरुद्धा गुणैर्द्रष्टुमप्यक्षमादेव वक्रं तव । वर्जयित्वा ययुः सुश्रुत त्वां तथा ते भजन्ते यथा नेश भक्तानपि॥ १०२॥
१. भाग्यं प्राप्य. २. उत्सवदेन. ३. समीपे, ४. कौस्तुभमणिम्. ५. मनोज्ञोत्सवस्य.
For Private and Personal Use Only