________________
Shri Mahavir Jain Aradhana Kendra
१९ सर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मेशमाभ्युदयम् ।
ततो भन्ने बलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहेलं महोत्तस्थे मानवेन्द्रेण कुन्तलः ॥ ७५ ॥ सुपेणस्तद्बलद्वयहं सन्नाहवपुषं ततः । हर्षेण वीक्ष्य सौवर्णसंनाहवपुषं ततः ॥ ७६ ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे । सैन्यमाश्वासयामास व्याकुलं स्वं चमूपतिः ॥ ७७ ॥ युग्मम् ) स वाजिसिन्धुरग्रामान्संभ्रमादभिधावितः ।
१३७
जवादसि स्फुरद्वामा विभ्रन्नादमवात्ततः ॥ ७८ ॥ ( गोमूत्रिकः) सगजः सरथः साश्वः सपदातिः समन्ततः । क्रामन्नभिमुखं क्रोधात्तीव्रतेजाः शितायुधः ॥ ७९ ॥ युग्मम्) सॅमारेभे समारेभे समारे मे रणे रिपुः । सदानेन सहानेन सदानेन व्यपोहितुम् ॥ ८० ॥ अम्भोधिरिव कल्पान्ते खड़कल्लोलभीषणः । स्खलितो न स भूपालैस्तत्र वेलाचलैरिव ॥ ८१ ॥ कैः किं कोककेकाकी किं काकः केकिकोऽककम् । कौकः कुकैककः कैकः कः केकाकाकुकाङ्ककम् ॥ ८२ ॥ ( एकाक्षरः )
अनेकधातुरङ्गाय्यान्कुञ्जराजिदुरासदान् । रिपुशैलान सिभिन्दञ्जिष्णोर्वज्रमिवावभौ ॥ ८३ ॥ जवान करवालीयवांतनारेवल वली ।
न नाप्ता ते निरालम्बा करे तेनावनिर्वरः ॥ ८४ ॥ (अर्धभ्रमः)
For Private and Personal Use Only
१. सुन्न आहव-पुणे. २. सन्मा. समरसे, आरंभः शब्दः समारेभे समारब्धः, दातेन खण्डनेन गावेन सइलेन व्यपोहितुमुपक्रान्तुम ३. कङ्को बकः कोककेकाकी चक्रवाकहंसयासी काको ध्वाङ्गः केकिकः मयूरवत्क आत्मा स्वरूपं यस्य सः कुक्ककः स्वर्गपृथ्वीजवद्वितीयः गुरुत्वात् कुटिलं जगाम के काकाकुको मयूरः स चिह्नं यस्य स केकाकाकुकाङ्कः, तस्येव के शरीरं यस्य तमू ४. अने कधा-तुरंग; (पक्षे ) अनेक धातु- रङ्ग. ५. कुञ्जर-आजि; (पक्षे ) कुञ्ज-राजि .
१८