________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
तृतीयः सर्गः । अथोत्थाय नृपः पीठाद्द्भानुः पूर्वाचलादिव ।
साधोः प्रचेतसस्तस्य दिशं प्राप्य ननाम सः ॥ १ ॥ स तस्मै वनपालाय ददौ तोषतरोः फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् || २ || आज्ञामिव पुरि क्लेशनिष्कासनपटीय सीम् । मुनीन्द्रवन्दनारम्भभेरी प्रादापयन्नृपः ॥ ३ ॥ व्यानशे ककुभस्तस्याः कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पौरकेकिनः || ४ || चन्दनस्थासकैर्हास्यं लास्यमप्युछसहुजैः । पुष्पोत्करैच रोमाचं पुरमप्याददे तदा ॥ ५ ॥ अमान्त इव हर्म्येभ्यस्तदा गमनसंमदात् । पौराः प्रथितनेपथ्याः स्वेभ्यः स्वभ्यो विनिर्ययौ ॥ ६ ॥ बहिस्तोरणमागत्य रथाश्वेभनिपादिनः । दूता इवार्थसिद्धेस्तमुदैक्षन्त पार्थिवाः ॥ ७ ॥ दिगम्बरपदप्रान्तं राजापि सह कान्तया । प्रतस्थे रथमास्थाय प्रभया भानुमानिव ॥ ८ ॥ नृपाः संचारिणः सर्वे तमाविष्कृतसाविकम् | मुनीन्द्रवन्दनारूढं रसं भावा इवान्वयुः ॥ ९ ॥ संजालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिनः ॥ १० ॥ प्रागेव जग्मुरुद्यानं सेवाक्षणविचक्षणाः । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ ११ ॥
२. सज्ज
१. प्रचेतोनामकस्य यतेः; (पक्षे ) प्रचेतसो वरुणस्य दिशं पश्चिमाम्. अलकान्; सत्-जालकान् जालको गवाक्षः ३ 'उक्तो मत्तवारणस्तु प्रभिन्नकटकुअरे । क्लीबं प्रसादवीथीनां कुन्दवृक्षवृतावपि ।।' इति मेदिनी.
For Private and Personal Use Only