________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ सर्गः]
धर्मशर्माभ्युदयम् ।। न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ॥ ७१ ॥ असावनालोक्य कुलाङ्करं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ॥ ७२ ॥ नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति नः कुलम् ॥७३॥ क्क यामि तत्कि न करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ ७४ ॥
इत्थं चिन्तयतोऽथ तस्य नृपतेः स्फारीभवच्चक्षुषो ___ निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुषः । कोऽप्युद्यत्पुलकाङ्कुरः प्रमदजैः सिक्तश्च नेत्राम्बुभि
बीजावाप इवाप वाञ्छिततरोरुद्यानपालः स तम् ॥ ७५॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसंविदनध्ययनं सुधीरिति जगाद सुधास्नपिताक्षरम् ॥ ७६ ॥ राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना
वाह्योद्यानमवातरग्रहपथात्कश्चिन्मुनिश्चारणः । यत्पादप्रणयोत्सवात्किमपरं पुष्पाङ्कुरच्छद्मना
वृक्षरप्यनपेक्षितात्मसमयैः क्षमापाल रोमाञ्चितम् ॥ ७७ ॥ क्रीडाशैलप्रस्थपद्मासनस्थस्तत्त्वाभ्यासैः स प्रचेता इतीदम् । नामाख्यातं पाश्ववर्तिव्रतीन्द्रैः कुर्वन्नास्ते तत्र संसूत्रितार्थम् ।। ७८ ॥ इत्याकस्मिकविस्मयां कलयतस्तस्मात्क्कमच्छेदिनी
ज्योत्स्नावद्यतियामिनीशविषयां वार्तामवात्तोत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायितं
पारावारजलायितं च परमानन्देन राज्ञस्तदा ॥ ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीयः सर्गः ।
१. प्रतीहारेण.
For Private and Personal Use Only