________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
काव्यमाला।
स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभ्रवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ ५८ ॥ अनिन्द्यदन्तद्युतिफेनिलाधरप्रवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बभुस्तरङ्गभङ्गा इव भङ्गुरालकाः ॥ ५९॥ तदाननेन्दोरधिरोहता तुलां मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतौ स मूढ यत्राभ्यधिकं व्यराजत ॥ ६० ॥ समग्रसौन्दर्यविधिद्विषो विधेघेणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीदशीमनन्यरूपां कुरुते यदापराम् ॥ ६१ ।। सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ ६२ ॥ अथैकदान्तःपुरसारमुन्दरीशिरःस्त्रज तामवलोक्य तत्पतिः । इति स्थिरोत्तानितनेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् ।। ६३ ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्यां विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दाति रूपमीदृशम् ॥ ६४ ॥ द्रुमोत्पलात्सौरभमिक्षकाण्डतः फलं मनोज्ञां मृगनाभितः प्रभाम् । विधातुमस्या इव सुन्दरं वपुः कुतो न सारं गुणमाददे विधिः ॥ ६५ ॥ वपूर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवादिकम् । समस्तमप्यत्र चकास्ति तादृशं न यादृशं व्यस्तमपीक्ष्यते क्वचित् ॥६६॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमां यदङ्गकान्त्योपमिमीमहे वयम् ॥ ६७ ॥ असारसंसारमरुस्थलीभ्रमलमार्गहन्नेत्रपतत्रिणां मुदे। मृगीदृशः सिक्त इवामृतप्लवैरहो प्रवृद्धो नवयौवनद्रुमः ॥ ६८ ॥ फलं तथाप्यत्र यथर्तुगामिनः सुताद्वयं नोपलभामहे वयम् । अनन्यसक्तावनिभारखिन्नवनिरन्तरं तेन मनो दुनोति नः ॥ ६९ ॥ सहस्रधा सत्यपि गोत्रने जने सुतं विना कस्य मनः प्रसीदति । अपीद्धताराग्रहगर्भितं भवेढते विधोामलमेव दिङ्मुखम् ॥ ७० ॥ १. सरस्वती; पीडा च. २. कर्णिकारपुष्पात. ३. श्यामलम्.
For Private and Personal Use Only