________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
संगीतकारम्भरसन्मृदङ्गाः कैलासभासो वलभीनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्वुशुभ्राणि विडम्बयन्ति ॥ ७६ ॥ रणज्झणत्किङ्किणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवन्तैर्हावली वीजयतीव मित्रम् ॥ ७७ ॥ हारावलीनिर्झरहारि तुङ्गमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्कः शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ।। ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णोः सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशां न यत्र दोषाकरच्छायमवैमि किंचित् ॥७९॥ रात्रौ तमःपीतसिलेतराश्मवेश्माग्रभाजामसितांशुकानाम् । स्त्रीणां मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्रीः ।। ८० ॥ मद्वाजिनो नोव॑धुरा रथेन प्राकारमारोढुममुं समन्ते । इतीव यल्लङ्घयितुं दिनेशः श्रयत्यवाचीमथ चाप्युदीचीम् ॥ ८१ ।। नीलाश्मलीलावलभीषु जालव्यालम्बमाननिशि चन्द्रपादैः। प्रतारिता यत्र न मुग्धवध्वो हारावचलेप्वपि विश्वसन्ति ॥ ८२ ॥ उपर्युपारूढ़वधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरतः प्रयाति ।। ८३ ॥ प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुडीय यज्जेतुभिवात्तपंक्षम् ॥ ८४ ॥
अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धिः ___ सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुद्वा यत्र वृक्षानपास्य ___ क्वचिदपि न कदाचित्केनचित्केऽपि दृष्टाः ॥ ८५ ॥ . अन्तःस्थितप्रथितराजविराजमानो
यः प्रान्तभूवलयिता पृथुसालबन्धः । १. लोकत्रयजित्वरः. २. श्रोणी मध्यभागः. ३. अविभवो विभवरहितः; (पक्षे) अविर्मषस्तदुत्पन्नः. ४. वृक्षपक्षे विभिः पक्षिमी रद्धाः.
For Private and Personal Use Only