________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ सर्गः ]
धर्मशर्माभ्युदयम् ।
विभाति रात्रौ मणिकुट्टिमोर्वी संजातताराप्रतिमावतारा । दिदृक्षया यत्र विचित्रभूतेरुत्तानिताक्षीव कुतूहलेन ॥ ६४ ॥ दृङ्गिर्निमेषा सदां पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ ६५ ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडितेव ॥ ६६ ॥ यत्रोच्चकैश्चैत्यनिकेतनानां कूटस्थलीकृत्रिमकेसरिभ्यः । रात्रिदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्गः ॥ ६७ ॥ यत्रोच्चर्येषु पतत्सपद्मव्यो मापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमानाः सितंवैजयन्त्यः ॥ ६८ ॥ यत्रश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिभ्रमात्ताम्यति चक्रवाकी ॥ ६९ ॥ मरुच्चलत्केतुकराङ्गुलीभिः संतर्जितानीव सिषेविरें यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ ७० ॥ रत्नाण्डकैः शुभ्रसहस्रकूटान्याभान्ति यस्मिजिनमन्दिराणि । तद्दृष्टुमुर्वीतलनिर्गताहिभत्र कृतानीव वपूंषि हर्षात् ॥ ७१ ॥ उदेति पातालतलात्सुधायाः सिरासहस्त्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ॥ मन्थाचलामूलविलोडितान्तर्लब्बैक सत्कौस्तुभदृष्टसारः ।
रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिखामिषाच्चेत् ॥ ७३ ॥ इतीव भाः स्तम्भितकौस्तुभानां स्तूपान्निरूप्य ज्वलतां मणीनाम् । आंकडशैलानिव यत्र लक्ष्म्याः प्रत्येति दूरापणिकोऽपि लोकः॥७४॥ युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्यः । वाचः कवीनामिव कस्य नोच्चै चेतोमुदं कन्दलयन्ति वेश्याः ॥ ७९ ॥
१. अश्मगर्भो हरिन्मणिः .
For Private and Personal Use Only