________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादभितो भ्रमन्ती । । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्खलेव ॥ १२ ॥ यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्धं किल निमगात्वम् ॥ ५३ ॥ भूकण्ठलोठन्नवपुण्डरीकसम्बन्धुरा गोधनधोरणी या।। सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥५४ ॥ कल्पद्रुमान्कल्पितदानशीलाञ्जेतुं किलोत्तालपतत्रिनादैः । आहूय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तनपुरं. पुरं यहारस्थलीतोरणवेदिमध्यम् । अलंकरोत्यर्कतुरंगपङ्क्तिः कदाचिदिन्दीवरमालिकेव ॥ १६ ॥ मुक्तामया एव जनाः समस्तास्तास्ताः स्त्रियो या नवपुष्परागाः। वैजं द्विषां मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्ध्या यहप्रवेषः किल पाति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकंनिभा विभाति ॥ १८ ॥ समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनानां प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविधं त्यजन्ति ॥ ५९॥ प्रासादशृङ्गेषु निजप्रिया, हेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रमं घुगङ्गाजलचक्रवाकाः ॥ ६० ॥ शुभ्रा यदभ्रंलिहमन्दिराणां लग्ना ध्वजांग्रेषु न ताः पताकाः । किं तु त्वचो घनतः सितांशोनों चेत्किमन्तव्रणकालिकास्य ॥६१ ॥ कृताप्यधो भोगिपुरी कुतोऽभूर्दहीनभूषेत्यतिकोपकम्प्रम् । यजेतुमेतामिव खातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ ६२॥ संक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्रीः सुदृशां चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ ६३ ॥ १. नीरोगाः; मौक्तिकप्रचुराश्च. २. पुष्परागो मणिभेदः; (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न. ३. वज्रमशनिः; हीरकश्च. ४. बहुभषणयुक्ता; (पक्षे) अहीनामिनः सर्पराजः, ५. परिखा.
For Private and Personal Use Only