________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः
शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे
विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भनति तम् ॥ ३४ ॥ यन्निर्वतितकीर्तिधर्मनिधनं सर्वागसां साधनं
प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं
प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ ३५ ॥ परजनमनःपीडाक्रीडावनं वधभावना__ भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्गिणाम् ॥ ३६ ॥
अथ शीलप्रक्रमः।। दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक
श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः
शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ३७ ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं
कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं
स्वर्निर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते ॥ ३८ ॥ हरति कुलकलङ्क लुम्पते पापपत
सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग
रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ।। ३९ ।। १. क्लिष्टाशयोद्दीपनम्' ख. २. 'कामार्तस्त्यजति प्रभोदयभिदाशस्त्रीं परस्त्री न यः' इति क-पुस्तके चतुर्थः पादः. ३. गच्छति,
For Private and Personal Use Only