________________
Shri Mahavir Jain Aradhana Kendra
४०
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
रुगपगममजीर्णाज्जीवितं कालकूटा
दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं
वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति लाघ्यत्वमल्पेतरं
संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ २८ ॥
अथासत्यप्रक्रमः ।
विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं
मुक्तः पथ्यदनं जलाग्निशमनं व्याघोरगस्तम्भनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं
कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९ ॥ यशो यस्माद्भस्मीभवति वनवह्नेरिव वनं
निदानां दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा
कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ॥
असत्यमप्रत्ययमूलकारणं कुवासनास समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१ ॥ तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः
कान्तारं नगरं गिरिगृहमहिर्माल्यं मृगारिमृगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सृगालो विषं
पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ ३२ ॥ अथ स्तेयप्रक्रमः ।
तमभिलषति सिद्धिस्तं वृणीते समृद्धि
स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः ।
स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं
परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ ३३ ॥
१. मार्गोपयुक्त भोजनम् शम्बलमिति यावत्. २. आतपे छायेव. ३. दुष्टगज: .
For Private and Personal Use Only