________________
Shri Mahavir Jain Aradhana Kendra
६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
शृङ्गारवत्या दुहितुः स्वयंवरे प्रतापराजेन विदर्भभूभुजा । दूतः कुमारानयनार्थमीरितः समाययौ रत्नपुरप्रभोगृहम् ॥ ३१ ॥ भर्तुः प्रतीहारनिवेदितस्ततः प्रविश्य संसगृहमाहितानतिः । भ्रूभेददत्तावसरः स कर्णयोः क्षरत्सुधासारमुवाच वाचिकम् ॥ ३२ ॥ किं चाग्रतस्तेन निरीक्ष्य भूपतेः कुमारमाकारविनिर्जितस्मरम् । तद्रूपशोभासुभगोऽस्य दर्शितो जगन्मनोलुण्ठनलम्पटः पटः ॥ ३३ ॥ पीयूषधारागृहमत्र नेत्रयोर्निरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् । किं तथ्यमित्थं भवितेति चिन्तयन्पुरो नृपः श्लोकमिमं व्यलोकयत् ३४ अस्याः स्वरूपं कथमेणचक्षुषो यथावदन्यो लिखितुं प्रगल्भताम् । धातापि यस्याः प्रतिरूपनिर्मितौ घुणाक्षरन्यायकृताकृतेर्जडः ॥ ३५ ॥ ततोऽधिकं विस्मितमानसो नृपः सुतस्य तस्याश्च विलोक्य विग्रहम् । तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसंसूचितमित्यचिन्तयत् ॥ ३६ ॥ यः स्वप्नविज्ञानगतेरगोचरचरन्ति नो यत्र गिरः कवेरपि । यं नानुबध्नन्ति मनःप्रवृत्तयः स हेलयार्थो विधिनैव साध्यते ॥ ३७ ॥ क्वायं जगल्लोचनवल्लभो युवा व कन्यकारत्नमतर्क्यमीदृशम् | तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु वेधसे ॥ ३८ ॥ नूनं विहायैनमियं स्वयंवरे वरार्थिनी नापरमर्थयिष्यति । इन्दुं सदानन्दविधायिनं विना किमन्यमन्वेति कदापि कौमुदी ॥ ३९ ॥ यत्कन्यकायामुपवर्ण्यते बुधैः कुलं च शीलं च वयश्च किंचन । सर्वत्र संबन्धविधानकारणं प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ २० ॥ प्रत्यङ्गलावण्यविलोकनोत्सुकः कृतस्टहोऽस्यां युवराजकुञ्जरः । दृष्ट्या रागोल्बणया विभाव्यते करी यथान्तर्म ददर्पदुःसहः ॥ ४१ ॥ इत्थं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुतं दारपरिग्रहक्षमम् । प्रस्थापयामास ससैन्यमादराद्विदर्भ भूवल्लभपालितां पुरीम् ॥ ४२ ॥ राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुतः । रूपेण चास्यास्त्वरितस्मरेण च प्रभुः प्रतस्थे स विदर्भमण्डलम् ||४३||
For Private and Personal Use Only