________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ सर्गः ]
धर्मशर्माभ्युदयम् ।
६७
शोभां स बिभ्रत्कैरवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । भव्यं च भीमं च तदा प्रसाधनं बभार नारीहितपूरणक्षमम् ॥ ४४ ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसंप्राप्तसहस्त्र चक्षुषः पुरंदरस्यानुचकार सुन्दरीम् ॥ ४५ ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्रलयन्निवाचलान् । प्रस्थानशंसी पटहध्वनिस्तदा समुज्जृम्भे जगदाक्षिपन्निव ॥ ४६ ॥ ओंकारवत्प्रस्तुतमङ्गलश्रुतेः समुत्थिते व्योमनि शङ्खनिःस्वने । कण्ठे ऽपतद्दचु प्रसवच्छलात्प्रभोः स्वयंवरस्त्रनिहितैव कान्तया ॥४७॥ राज्ञा प्रयुक्ताः स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वराः । तं साधुशब्दा इव साध्यसिद्धये मनचमत्कारिणमर्थमन्वयुः ॥ ४८ ॥ भद्राश्च मन्दाश्र मृगाश्र केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिणः । ते तस्य संकीर्णसमन्विताः पुरो बभूवुरैरावतवंशजा गजाः ॥ ४९ ॥ काम्बोजवानायुजबाह्निका हयाः सपारसीकाः पथि चित्रचारिणः । शैलूषसभ्यां इव दृष्टिनर्तकीमनर्तयनृत्यविचक्षणाः प्रभोः ॥ ५० ॥ तां नेत्रपेयां विनिशम्य सुन्दरीं सुँधामलङ्कामयमान उत्सुकः । क्रामनंपाचीं हॅरिसेनया तो बभौ स काकुत्स्थ इवास्तदूषणः ॥ ५१ ॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मनाः खलु दानवारिधेः । स्तोत्रैरजस्त्रं कथमन्यथार्थिनो धनार्थमस्यैव यशांसि तुष्टुवुः ॥ ५२ ॥ रत्नावनीबिम्बितचारुमूर्तयो विरेजिरे तस्य चमूचराः प्रभोः । विज्ञाय सेवावसरं रसातलाद्विनिःसरन्तो भवनामरा इव ॥ ५३ ॥ लावण्यकासारतरङ्गसीकरव्रजैरिवोद्वृत्तभुजाग्रपातिभिः । लाजैस्तमानर्चुरुदग्रमन्मथद्रुमप्रसूनैरिव पौरयोषितः ॥ ५४ ॥
१. खड्ग:, (पक्षे ) कराश्च वालाश्च (?). २. शोभनवर्णा ब्राह्मणादयः; कनकं च. ३. सेना; भूषणविशेषश्र. ४. न अरीणामिति च्छेद:, (पक्षे ) नारीणाम्. ५. सुधां अलंकामयमानः; (पक्षे ) सुधाम-लङ्कां - अयमानः ६. दक्षिणां दिशम् ७ अश्वसेनया; वानरसेनया च. ८. दूरीकृतदोषः; नाशितदूषणाख्यराक्षसश्च.
For Private and Personal Use Only