________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१० सर्गः ]
धर्मशर्माभ्युदयम् ।
निर्जयता निनरत्नरुचा भां मैन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मेन्दरसानुगता रमणीनाम् ॥ २४ ॥ रोद्धुं पुनर्ग्रहपथं लघु हरिदश्वैरश्वैरुपद्रुतनिकुञ्जलताप्रवालः । शृङ्गादुदग्रजलदैरयमुन्नमद्भिः
Acharya Shri Kailassagarsuri Gyanmandir
१०
प्रोयन्निव मुनेः समयं विभाति ॥ २९ ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरेः । समूलमारात्कुसुमेषु सुन्दर क्षणादधाक्षीन्मैदनं हुताशनः ॥ २६ ॥ द्रुपङ्क्षिभिः प्रांशुमनोरमाभिर्गिरौ हरत्याशु मनोऽर्रमाभिः ।
पिकध्वनीनां कंमितारमन्ते सुरस्त्रियः सत्किमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्वं विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलवामलूरात्कन्येयं सरिदुरगीव मेकलस्य ॥ २८ ॥ उन्मीलन्नवनलिनीवनप्रसूनं भात्येतद्रतमलमम्बु नर्मदायाः । निर्भिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्रं पतितमिवान्तरिक्षखण्डम् ॥ २९ ॥ मुदा पुलिन्दीभिरिष्यते भवान्कन्तारसानुग्रह भूरिभान्वितः । अयं महीध्रोऽप्यधिरुह्यते भिया कीन्तारसानुग्रह भूरिभान्वितः ॥ ३० ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी
विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीयः
को नाम कामनिगमाध्ययनं न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चद्रनपङ्कशृङ्गं गिरेः शिशूनामिव वृन्दमये ॥ ३२ ॥
७३
१. मन्दर - सानुग-तार- मणीनाम्. २. मन्द - रस- अनुगता. ३. सूर्यसंबन्धिभिः. ४. कुसुमेषु इति सप्तमी; (पक्षे ) कुसुममयैरिषुभिर्बाणैः सुन्दरम् ५. वृक्षविशेषम्; कामं च. ६. अरं शीघ्रम्. ७ कामुकम् ८ सोत्कण्ठं प्राप्ताः .
९. पर्वतरूपवल्मीकात्.
११.
कान्ता - रस- अनुग्रहभूः - इभान्वितः
१२.
कान्तार - सानु - ग्रह
१०. नर्मदा . भूरि-भ अन्वितः
For Private and Personal Use Only