________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
काव्यमाला ।
चतुर्थे त्रीण्यहान्येव पञ्चमस्य प्रकर्षतः । पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ ४१ ॥ आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते । शीतवर्षातपक्लेशवधबन्धादिदुःखभाक् ॥ ४२ ॥ इति तिर्यग्गतेéदो यथागममुदीरितः । मानवानां गतेः कोऽपि प्रकारः कथ्यतेऽधुना ॥ ४३ ॥ द्विःप्रकारा नरा भोगकर्ममभेदतः स्मृताः । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ ४४ ॥ जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् । द्विचतुःषड्धनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥ ४५ ॥ तास्वेकद्वित्रिपल्यायु विनो भुञ्जते नराः । दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम् ॥ ४६ ॥ कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छभेदतः । भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ ४७ ॥ धनुःपञ्चशतैस्तासु सपादैः प्रमितोदयाः । उत्कर्षतो मनुष्याः स्युः पूर्वकोटिप्रमायुषः ॥ ४८ ॥ उत्सर्पिण्यवसर्पिण्योः कालयोवृतिहासिनी । भरतैरावते स्यातां विदेहस्त्वक्षतोदयः ॥ ४९ ॥ मागरोपमकोटीनां कोटिभिर्दशभिर्मिता ।। आगमज्ञैरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ ५० ॥ सुखमामुखमा प्रोक्ता सुखमा च ततो बुधैः । सुखमादुःखमान्यापि दुःखमासुखमा क्रमात् ॥ ११ ॥ पञ्चमी दुःखमा षष्ठी दुःखमादुःखमा मता। प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदतः ॥ ५२ ॥ चतस्त्रः कोटयस्तिस्रो द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीनां मानमुक्तं जिनागमे ॥ ५३ ॥
For Private and Personal Use Only