________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्गः] धर्मशर्माभ्युदयम् ।
१५१ मधुमांसासवासक्त्यावगणय्य जिनागमम् । कौलादिदाम्भिकाचार्यसपर्याकारि यत्त्वया ॥ २८ ॥ तस्येदं भुज्यतां पक्कं फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मांसं तन्मुखे प्रक्षिपन्त्यमी ॥ २९ ॥ पाययन्ति च निस्त्रिंशाः प्रतप्तकललं मुहुः । घ्नन्ति बध्नन्ति मथ्नन्ति क्रकचैर्दारयन्ति च ॥ ३०॥ खण्डनं ताडनं तत्रोत्कर्तनं यन्त्रपीडनम् ।। किं किं दुष्कर्मणः पाकात्सहन्ते ते न दुःसहम् ॥ ३१ ॥ कृता श्वभ्रगतर्भेदात्तत्स्वरूपनिरूपणा । व्यावर्ण्यते कियानस्या भेदस्तिर्यग्गतेरपि ॥ ३२ ॥ तिर्यग्योनिर्दिधा जीवस्त्रसस्थावरभेदतः । त्रसा द्वित्रिचतुःपञ्चकरणाः स्युश्चतुर्विधाः ॥ ३३ ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं चक्षुः श्रोत्रमिति क्रमात् ॥ ३४ ॥ वर्षाणि द्वादशैवायुर्मानं द्वादशयोजनम् । विवृणोति प्रकर्षण जीवो द्वीन्द्रियविग्रहः ॥ ३५ ॥ दिनान्येकोनपञ्चाशदायुरुयक्षे शरीरिणि । पादोनयोजनं मानं जिनाः प्राहुः प्रकर्षतः ॥ ३६ ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिनः । पण्मासप्रमितं प्रोक्तं जिनैः केवललोचनैः ॥ ३७॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तितः । पूर्वकोटिमितं चायुः पञ्चेन्द्रियशरीरिणाम् ॥ ३८ ॥ प्रथिवीमारुताप्तेजोवनस्पतिविभेदतः । अद्वितीयेन्द्रियाः सर्वे स्थावराः पञ्चकायिकाः ॥ ३९॥ द्वाविंशतिः सहस्राणि वर्षीणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ ४० ॥
१. त्रसाश्चराः.
For Private and Personal Use Only