________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
काव्यमाला |
सद्यो भुजंगममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८ ॥
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्वं तारको जिन कथं भविनां त एव
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा तिस्तरति यज्जलमेष नून
मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः
सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन
पीतं न किं तदपि दुर्धर वाडवेन ॥ ११ ॥
स्वामिन्ननल्पगरिमाणमपि प्रपन्ना
स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभाव: ॥ १२ ॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो
ध्वस्तस्तदा वद कथं किल कर्मचौराः ।
लोषत्यमुत्र यदि वा शिशिरापि लोके
नीलमणि विपिनानि न किं हिमानी ॥ १३ ॥
त्वां योगिनो जिन सदा परमात्मरूपमन्वेषयन्ति हृदयाम्बुजकोषदेशे ।
१. सूर्ये. २. चर्मभस्त्रा ३. निर्वाणं नीताः,
For Private and Personal Use Only