________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीवीरस्तवः ।
तत्त्वातत्त्वारोपलोपप्रवीणां प्रहृप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥ ८ ॥ वसुधाम सुधामय वक्रविधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीन्विभृते परितोsटककीर्तिभरः ॥ ९ ॥ afart कुण्डलभ्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंग प्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाग्रवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोज्ज्वले गणभृतां हृदये प्रमिताक्षरापि बत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदर्च्यधियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाद्विजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकाणाम् । माहात्म्यं भुवनमनः प्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥ १९ ॥ सिद्धार्थराजकुलनन्दनपारिजात
Acharya Shri Kailassagarsuri Gyanmandir
न भ्राम्यति क्व तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग
सिंहोद्धता स्थिरता सुमनोजनाग ॥ १६ ॥ अतिमहति भवोर्मीमालिनीह भ्रमन्तो जननमरणवीच्याघातदोदूयमानाः ।
कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंधिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा ।
१. वसन्ततिलकेति नामान्तरम्.
१५
For Private and Personal Use Only
११३