________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कनकमणीमयाभरणरश्मिरञ्जिताङ्गी
व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय__ न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो
भवानाभाति मोदयशिखरिणीव द्युतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम
त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः। तव जिन मनः शेके कर्तुं मनागपि न स्वसा___ चलयितुमलं किं हेमादि युगान्तमहाबलाः ॥ २० ॥ दारिद्यापत्परिभवजनुर्वित्रसामृत्युदुःखै__ रार्ताः के के न तव बलवदेव सेवा प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ
मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ॥ शरदुदितनिशाकरांशुप्रभाजैत्रकीर्तिच्छटा
धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा
मरुणितपदपीठमूर्मीभिरेष्यच्छिवास्त्वां प्रभो ॥ २२ ॥ बिभ्राणो नखविक्रियां भयकरी धूतोल्लसद्वालधी
रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपादृतः । त्वद्भक्त्या भृतकोऽव्यवाप्यनृपतां मांसादरं वर्धय
न्धत्तेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ।। २३ ॥ विद्यामन्त्रैर्न कार्य सुरतरुभिरलं वित्तेन च मृतं
पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना।
१. आसनशब्दस्यासन्नादेश इति काशिका. २. वाताः. ३. महामालिकेति नामान्तरम्.
For Private and Personal Use Only