________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ सर्गः ]
धर्मशर्माभ्युदयम् ।
दुष्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिभिरम्बरे गते । रक्तोऽपि दोषैकभयादिवोच्चकैर्न दिक्षु चिक्षेप दिवाकरः करान् ॥ ६६ ॥ आसिन्धुगङ्गाविजयार्धसिंहलादभिद्रवद्दुर्वहवाहिनीभूतः । त्रस्यद्धरित्रीधरवज्ज्रपञ्जरो बलोदधिस्तस्य बभूव दुर्धरः ॥ ६७ ॥ तापापनोदाय सदैव भूत्रयीविहारखेदादिव पाण्डुरद्युतिम् । कीर्तेर्वयस्यामिव भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः ॥ ६८ ॥ शंभोर्जटाजूटदरीविवर्तनप्रवृत्तसंस्कार इव क्षितावपि । यस्याः प्रवाहः पयसां प्रवर्तते सुदुस्तरावर्ततरङ्गभङ्गरः ॥ ६९ ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । प्रालेयशैलोरगराजरेचितप्रलम्ब निर्मोकनिभा विभाति या ॥ ७० ॥ विष्णोरिवाङ्ग्रेर्नखरश्मिरञ्जिता करैरिवेन्दोर्भवमूर्ध्नि लालिता । भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥ ७१ ॥ काञ्चीव रत्नोच्चयगुम्फिता क्षितेर्दिवयुतेवामलमौक्तिकावलिः । कृष्टा सशब्दं पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ ७२ ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामकृशः कृशानुभिः । तप्तस्य नीहारगिरेरिव द्रवश्चकास्ति यस्याः शुचिरम्भसां लवः ॥७३॥ तीरेऽपि यस्यास्त्रिजगज्जुपश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्ध्यैव नावा घटितोरुकाष्टया ततार तृष्णामिव तां स जाह्नवीम् ॥७४॥ हेलोत्तरत्तुङ्गमतङ्गजावलीकपोलपाली गलितैर्मदाम्बुभिः । गङ्गाजलं कज्जलमञ्जुलीकृतं कलिन्दकन्योदकविभ्रमं दधौ ॥ ७९ ॥ एके भुजैर्वारणसेतुभिः परे चमूचराः केचन नौभिरायताम् । अह्नाय जह्नोस्तनयां यदृच्छया पुरः प्रतिज्ञामिव तामतारिषुः ॥ ७६ ॥ उत्साहशीलाभिरलं जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभिः । तद्वाहिनीभिः प्रसभं दिवौकसां कथं न पश्चात्क्रियते स्म वाहिनी ७७ नागैः समुत्सर्पिभिराक्षिपन्नगान्पुरीरशेषाः पटवेश्मभिर्जयन् । उत्केतनैर्भूरिवनानि तर्जयन्नदीश्वमृभिः स विडम्बयन्नगात् ॥ ७८ ॥
For Private and Personal Use Only
६९