________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
काव्यमाला ।
तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्षी। प्रसारितोद्दामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ ६८ ॥ विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन तस्याः। अर्हद्गुणग्रमाकथासु किंचिद्विस्तारयामास गिरं मुभद्रा ॥ ६९ ॥ गुणातिरेकप्रतिपत्तिकुण्ठीकतामरेन्द्रप्रतिभस्य भर्तुः । यद्वर्णनं मवचसाप्यमुष्य भानोः प्रदीपेन निरीक्षणं तत् ॥ ७० ॥ इक्ष्वाकुवंशप्रभवः प्रशास्ति महीं महासेन इति क्षितीशः । तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ ७१ ॥ मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नष्टिः । यया न दारिद्यरजो जनानां स्वप्नेऽपि दृग्गोचरतां जगाम ॥ ७२ ॥ जन्माभिषेकेऽस्य सुरोपनीतैर्दग्धाब्धितोयैः प्रविधीयमाने । संप्लाव्यमानः कनकाचलोऽपि कैलासशैलोपमतां जगाम ॥ ७३ ।। लावण्यलक्ष्मीजितमन्मथस्य किं ब्रूमहे निर्मलमस्य रूपम् । वीक्ष्यैव यद्विस्मयतो बभूव हरिदिनेत्रोऽपि सहस्रनेत्रः ॥ ७४ ॥ वक्षःस्थलात्प्राज्यगुणानुरक्ता युक्तं न लोलापि चचाल लक्ष्मीः । बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यद्वृत्रितयेऽद्भुतं तम् ॥ ७५ ॥ बुद्धिर्विशाला हृदयस्थलीव सुनिर्मलं लोचनवच्चरित्रम् । कीर्तिश्च शुभ्रा दशनप्रमेव प्रायो गुणा मूर्त्यनुप्सारिणोऽस्य ।। ७६ ।। सुराङ्गनानामपि दुर्लभं यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् । तस्याङ्कमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव मुन्दरि त्वम् ॥ ७७॥ इत्थं तयोक्ते द्विगुणीभवन्तं रोमाञ्चमालोकनमात्रभिन्नम् । सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ॥ ७८ ॥ भावं विदित्वापि तथा करेणुं सख्याः सहासं पुरतः क्षिपन्त्याः । चेलाञ्चलं सा चलपाणिपद्मा प्रोत्सृज्य लज्जा द्रुतमाचकर्ष ॥ ७९ ॥ श्रीधर्मनाथस्य मनोज्ञमूर्तेः प्रवेपमानायकरारविन्दा । संवाहितां वेत्रभृता कराभ्यां चिक्षेप कण्ठे वरणस्त्रजं सा ॥ १० ॥
For Private and Personal Use Only