________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७ सर्गः ]
धर्मशर्माभ्युदयम् ।
नरप्रकर्षोपनिषत्परीक्षाविचक्षणा दक्षिण भूमिभर्तुः । नीत्वा पुरस्तादवरोधरक्षा विदर्भभूपालसुतां बभाषे ॥ ५७ ॥ लीलाचलत्कुण्डलमण्डितास्यः पाण्ड्योऽयमुड्डामरहे मकान्तिः । आभाति शृङ्गोभयपक्षसर्पत्सूर्येन्दुरुच्चैरिव काञ्चनाद्रिः ॥ ५८ ॥ निर्मूलमुन्मूल्य महीधराणां वंशानशेषानपि विक्रमेण । तापापनोदार्थमसौ धरित्र्यामेकातपत्रं विदधे स्वराज्यम् ॥ ५९ ॥ अनेन कोदण्डसखेन तीक्ष्णैर्वाणैरसंख्यैः सपदि क्षताङ्गः । अभाजनं वीररसस्य चक्रे को वा न संख्येषु विपक्षवीरः ॥ ६० ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि स्वनिःश्वाससहोदराणाम् । श्रीखण्डसारां मलयानिलानां सखीमिवालोकय जन्मभूमिम् ॥ ६१ ॥ कङ्गोलकैलालवलीलवङ्गरम्येषु वेलाद्रितटेषु सिन्धोः । कुरु स्ष्टहां नागरखण्डवल्लीलीलावलम्विक्रमुकेषु रन्तुम् ॥ ६२ ॥ दिनाधिनाथस्य कुमुद्रतीव पीयूषभानोर्नलिनीव रम्या | सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसंदोहवती बभूव ॥ ६३ ॥ महीभुजो ये जिनधर्मवाह्याः सम्यक्त्ववृत्त्येव तया विमुक्ताः । सद्योऽपि पातालमिव प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ ६४ ॥ कर्णाटलाटद्रविडान्धमुख्यैर्महीधरैः कैरपि नोपरुद्धा । रसावा प्रौढनदीव सम्यग्रत्नाकरं धर्ममथ प्रपेदे ॥ ६५ ॥ यच्चक्षुरस्याः श्रुतिलङ्घनोत्कं यद्वेष्टि च भ्रूः स्मृतिजातधर्मम् । अद्वैतवादं संगतस्य हन्ति पैदक्रमो यच्च जैडद्विजानाम् ॥ ६६ ॥ प्रजापति श्रीपतिवाक्पतीनां ततः समुद्यद्वृषलाञ्छनानाम् । मुक्त्वा परेषामिह दर्शनानि सर्वाङ्गरतेयममूज्जिनेन्द्रे ||६७ || (युग्मम्)
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
११९
१. कर्णपथलङ्घनोत्कण्ठम् (पक्षे) वेदमार्गातिक्रमणाभिलाषम् २. स्मृतिजात: कामस्तस्य धर्मे चापम्. धनुर्वाचकोऽपि धर्मशब्दो मेदिन्यादिषु पठ्यते; (पक्षे ) मन्वादिस्मृतिप्रोक्तं धर्मम्. ३. शोभनगमनस्य, बुद्धस्य च ४. चरणप्रचारः; (पक्षे) पदस्य क्रमो वैदिकप्रसिद्धः पदपाठः ५. जल्पक्षिणाम्. हंसानामिति यावत्; (पक्षे ) मुहब्राह्मणानाम्. ६. अवलोकनानि, शास्त्राणि च